SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ बादशा ॥११०॥ SOSCHISAISOGOROSASSAGE अनेकधातुमभूमिधृतसन्ध्याघ्रविन्रमम् । चाम्यउन्मत्तचमरीजम्नालाङ्कारगह्वरम् ॥ ३६४ ॥ नमेरुजूर्जतगरकिम्पाकाकुलमेखलम् । स तं हिमाजिमजादीव्योमस्थो ऽन्य श्वार्यमा ॥ ३६५॥ ॥चतुर्जिः कलापकम् ॥ स शाश्वताहत्प्रतिमाः सिधायतनवर्तिनीः । ववन्दे वन्द्यमानांहिर्विद्याधरकुमारकैः ॥ ३६६ ॥ तरङ्गरङ्गशालास्थलास्यलासकपङ्कजम् । पद्मसौगन्ध्यवहनादिव मन्थरमारुतम् ॥ ३६७ ॥ सञ्चरन्नीरजमिव क्रीमदप्सरसां मुखैः । उन्निपङ्कजरजोधिवाससुजगोदकम् ॥ ३६७ ॥ श्रीदेवीदेवतागारप्रगायदमरीजनम् । पद्मइदं जगामाथ वज्रर्षिोमवर्त्मना ॥३६॥त्रिनिर्विशेषकम् ॥ तदा च देवपूजार्थमवचित्यैकमम्बुजम् । श्रीदेव्या देवतागारं यान्त्या वज्रर्षिरेदयत ॥ ३७॥ श्रीर्देवता ववन्दे तं दृष्टमात्रं मुनीश्वरम् । रकोष्णीषेप्रनाम्नोमिः स्नपयन्तीव तत्क्रमौ ॥ ३७१॥ धर्मलानाशिषं दत्त्वा तस्थिवांसं तु तं मुनिम् । बझाञ्जलिः श्रीरवददाज्ञापय करोमि किम् ॥ ३५ ॥ जगाद वज्रो जगवानादिष्टमिदमेव ते । पाणिपद्मस्थितं पद्ममिदं पद्मे ममार्ण्यताम् ॥ ३७३ ॥ स्वामिन्किमेतदादिष्टमिन्त्रोपवनजान्यपि । पुष्पाण्यानेतुमीशास्मीत्युक्त्वा सा पद्ममार्पयत् ॥ ३४॥ वन्दितश्च श्रिया वज्रः पुनरुत्पत्य सत्वरम् । पथा यथागतेनैव हुताशनवनं ययौ ॥ ३७५॥ विद्याशक्त्या च जगवान्विमानं व्यकरोदय । पालकस्यानुजन्मव बन्धुरं विविधर्जिलिः॥ ३७६॥ अस्थापयञ्च तन्मध्ये श्रीदेव्यर्पितमम्बुजम् । विंशतिं पुष्पलक्षाणि तस्य पार्श्वेषु तु न्यधात् ॥ ३७७ ॥ १ कमलम् २ उष्णीषो मुकुटः Jaxy Educational For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy