SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ पर्वण्यप्यागते ऽमुस्मिन्वयं यतिवदर्हताम् । जावपूजां करिष्यामः पुष्पसम्पत्तिवर्जिताः ॥ ३४ ॥ पराजूय पराजूय बौद्धैर्बुधिनिर्वयम् । जीवन्मृता इव कृताः स्वामिनि त्वयि सत्यपि ॥३५॥ जिनप्रवचनस्यानिनूतस्यास्य प्रनावनाम् । विधाय जगवन्नस्मान्सञ्जीवयितुमर्हसि ॥ ३५१ ॥ समाश्वसित हे श्राधा यतिष्ये वः सुतेजसे । इत्युक्त्वा जगवान्व्योमन्युत्पपात सुपर्णवत् ॥ ३५॥ स्वामी निमेषमात्रेणाथागान्माहेश्वरी पुरीम् । अवातारीउपवने चैकस्मिन्विस्मयावहे ॥ ३५३ ॥ हुताशनानिधानस्य देवस्योपवनं च तत् । यो ऽजूदारामिकस्तत्र मित्रं धनगिरेः स तु ॥ ३५४ ॥ अकस्मादागतं वज्रं निरीक्ष्यानन्त्रवृष्टिवत् । श्रारामिकः प्रगे सद्यस्तमिताख्यो मुदावदत् ॥ ३५५॥ तिथिस्थितिषु धन्येयं यत्र त्वमतिथिर्मम । श्रात्मानं चाधुना धन्यं मन्ये ऽहं यत्स्मृतस्त्वया ॥ ३५६॥ दिष्ठया सुस्वप्नवदहं चित्तान्नापकृतस्त्वया । ममागास्त्वं यदतिथिः किमातिथ्यं करोमि ते ॥ ३७॥ वज्रस्वाम्यप्यनिदधे मम ह्युद्यानपालक । पुष्पैः प्रयोजनं तानि प्रदातुं च त्वमीशिषे ॥३५॥ मालाकारो ऽवदत्पुष्पादानेनानुगृहाण माम् । नवन्ति प्रत्यहं पुष्पलक्षा विंशतिरत्र हि ॥ ३५ए। जगवानादिशत्तर्हि पुष्पाणि प्रगुणीकुरु ।श्रागबाम इतो गत्वा यावउद्यानरक्षक ॥३६०॥ एवमुक्त्वा पृषदश्व श्वोत्पत्य विहायसा। अनुज दुपहिमवजिरिं वज्रमुनिर्ययौ ॥ ३६१॥ गङ्गासिन्धुजलक्रीडाप्रसक्तसुरवारणम् । दशमामृतकुएमालपद्महूदमनोरमम् ॥ ३६॥ सदावन्दारुदिविषत्सिहायतनमएिकतम् । गायत्किम्पुरुषीगीतानुचरणकदम्बकम् ॥ ३६३ ॥ १ वायुः २ मृगसमूहम् ROSSESSESSORS CROSS Jain Educationa International For Personal and Private Use Only hww.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy