SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ बादशः पटस्यो ऽपि पटस्थेच्यस्तन्वानो धर्मदेशनाम् । वज्रपिराससादाथ पुरीं नाम महापुरीम् ॥ ३३ ॥ ॥चतुर्जिः कलापकं ॥ तस्यां धनकणान्यायां सुनिदमनवत्सदा । प्रायेण श्रावको लोको बुधजक्तस्तु पार्थिवः॥ ३३५ ॥ तस्यां जैनाश्च बौघाश्च स्पर्धमानाः परस्परम् । चक्रिरे देवपूजादि जैनैबौधास्तु जिग्यिरे ॥३३६ ॥ जैना हि यद्यत्पुष्पादिपूजोपकरणं पुरे । ददृशुस्तत्तदधिकमूल्यदानेन चिक्रियुः ॥ ३३७ ॥ नाजूवन्बुघलक्तास्तु पुष्पाद्यादातुमीश्वराः। ततश्च बुझायतनेष्वनुत्पूजा तनीयसी ॥ ३३० ॥ बुधजक्तास्तु ते हीणा बुद्धलक्तं महीपतिम् । विझप्य सर्व पुष्पादि श्रावकाणां न्यवारयन् ॥ ३३॥ पुष्पापणेषु सर्वेषु बहुमूस्यप्रदा अपि । अहनक्तास्ततः पुष्पवृन्तान्यपि न लेनिरे ॥३०॥ उपस्थिते पर्युषणापर्वण्यईपासकाः। ततो रुदन्तो दीनास्या वार्षिमुपत स्थिरे ॥३४१॥ ते श्रावका नेत्रजसैः क्लेदयन्तो महीतलम् । नत्वा व्यजिज्ञपन्वजं खेदगजदया गिरा ॥ ३४॥ अर्हच्चैत्येष्वहरहः पूजादि षष्टुमदमैः। बौर्वयं पराजूता जूतारव उरात्म निः॥ ३४३॥ विज्ञप्तो बौघलोकेन बौद्यो राजा न्यवारयत् । पुष्पाणि ददतो ऽस्माकं मालिकानखिलानपि ॥ ३४॥ लजामहे वयं नाथ नागस्तिकुसुमान्यपि । किं कुर्मो व्यवन्तोऽपि राजाज्ञां को ऽतिवडते ॥ ३४॥ तुलसीबर्बरीपूजापात्रतां ग्रामयदवत् । प्रयान्ति जिनबिम्बानि हहा किं जीवितेन नः॥ ३४६॥ माईत्स्वारोपयन्त्वेते बद्मनेत्यनिशद्धितः । बौथैः पुष्पं निषिदं नः केशवासकृते ऽपि हि॥३७॥ किं चानिशं गणयतां स्वामिन्नस्माकमङ्गलीः। श्रागात्पर्युषणापर्वदिनं दिनमततिका ॥३४॥ १ दिवसश्रेष्ठम् Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy