________________
दशमः सर्गः। आचार्यः स्थूललयोऽपि श्रावस्त्यामन्यदा ययौ । बाह्योद्याने च समवासार्षीदृषिन्निरावृतः॥१॥ सर्वो ऽपि लोकः श्रावस्तीवास्तव्यस्तं विवन्दिषुः । हर्षसंवर्मितोत्साहस्तत्रोद्याने समाययौ॥॥ जगवान्स्थूलनोऽपि जगन्नअङ्करस्तदा। विततान सुधासारमधुरां धर्मदेशनाम् ॥ ३॥ स्थूलनमः स्वसुहृदं श्रावस्तीवासिनं निजम् । धनदेवमनायातं विज्ञायैवमचिन्तयत् ॥४॥ स मे प्रियसुहन्नूनमिह नास्ति कुतो ऽन्यथा । पूर्लोकः सकलो ऽप्यागान्न पुनः स्नेहलो ऽपि सः॥५॥ गतो देशान्तरं वा स्यादू ग्लानो वा स्यादिति स्वयम् । गामि तगृहमपि सो ऽनुग्राह्यो विशेषतः॥६॥ इति निश्चित्य नगवान्स्थूलनपस्ततो वनात् । वन्दारुनिरनिमुखैश्चर्यमानपदाम्बुजः ॥७॥ सप्रमोदं पुरस्त्रीनिर्गीयमानतपोगुणः । जकानां श्रीमता बनर्मएकपाध श्व स्थितः॥॥ श्रावृत्तवृन्तपद्माजविवलत्कन्धराननैः। अग्रेसरैः श्राधजनैः प्रेक्ष्यमाणमुखाम्बुजः॥ए॥ नगरीमध्यचैत्यानि वन्दमानः पदे पदे । जगाम पूर्वसुहृदो धनदेवस्य सद्मनि ॥ १० ॥
चतुर्तिः कलापकं ॥ तत्राविशच्च जगवान्कपशाखीव जङ्गमः। ददृशे च धनेश्वर्या धनदेवगृहस्थया ॥११॥ समुत्थायासनात्सद्यो धनेश्वर्यनवद्यधीः । स्थूलनमवन्दिष्ट नूतखन्यस्तमस्तका ॥१॥ ततः सा स्थूलनाय दापयन्महदासनम् । सतां जक्त्यनुसारेण गुरौ हि प्रतिपत्तयः॥ १३ ॥ जगवानप्यलञ्चके प्रतिखिख्य तदासनम् । तां धर्मदापनिवाहोदन्तेनावग्रहीदथ ॥१४॥
Jain Educalanan
For Personal and Private Use Only
www.jainelibrary.org