SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः। आचार्यः स्थूललयोऽपि श्रावस्त्यामन्यदा ययौ । बाह्योद्याने च समवासार्षीदृषिन्निरावृतः॥१॥ सर्वो ऽपि लोकः श्रावस्तीवास्तव्यस्तं विवन्दिषुः । हर्षसंवर्मितोत्साहस्तत्रोद्याने समाययौ॥॥ जगवान्स्थूलनोऽपि जगन्नअङ्करस्तदा। विततान सुधासारमधुरां धर्मदेशनाम् ॥ ३॥ स्थूलनमः स्वसुहृदं श्रावस्तीवासिनं निजम् । धनदेवमनायातं विज्ञायैवमचिन्तयत् ॥४॥ स मे प्रियसुहन्नूनमिह नास्ति कुतो ऽन्यथा । पूर्लोकः सकलो ऽप्यागान्न पुनः स्नेहलो ऽपि सः॥५॥ गतो देशान्तरं वा स्यादू ग्लानो वा स्यादिति स्वयम् । गामि तगृहमपि सो ऽनुग्राह्यो विशेषतः॥६॥ इति निश्चित्य नगवान्स्थूलनपस्ततो वनात् । वन्दारुनिरनिमुखैश्चर्यमानपदाम्बुजः ॥७॥ सप्रमोदं पुरस्त्रीनिर्गीयमानतपोगुणः । जकानां श्रीमता बनर्मएकपाध श्व स्थितः॥॥ श्रावृत्तवृन्तपद्माजविवलत्कन्धराननैः। अग्रेसरैः श्राधजनैः प्रेक्ष्यमाणमुखाम्बुजः॥ए॥ नगरीमध्यचैत्यानि वन्दमानः पदे पदे । जगाम पूर्वसुहृदो धनदेवस्य सद्मनि ॥ १० ॥ चतुर्तिः कलापकं ॥ तत्राविशच्च जगवान्कपशाखीव जङ्गमः। ददृशे च धनेश्वर्या धनदेवगृहस्थया ॥११॥ समुत्थायासनात्सद्यो धनेश्वर्यनवद्यधीः । स्थूलनमवन्दिष्ट नूतखन्यस्तमस्तका ॥१॥ ततः सा स्थूलनाय दापयन्महदासनम् । सतां जक्त्यनुसारेण गुरौ हि प्रतिपत्तयः॥ १३ ॥ जगवानप्यलञ्चके प्रतिखिख्य तदासनम् । तां धर्मदापनिवाहोदन्तेनावग्रहीदथ ॥१४॥ Jain Educalanan For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy