________________
दशमः
॥ ए १ ॥
Jain Educationa International
पतिप्रवास विधुरां पप्रच च धनेश्वरीम् । जावसारे पतिः किं ते धनदेवो न दृश्यते ॥ १५ ॥ धनेश्वर्ययदोवादीत्पतिर्हि जगवन्मम । व्ययते स्म धनं सर्व यगृहे ऽनुद्वहिः स्थितम् ॥ १६ ॥ सो ऽर्थहीनः पुरे ऽत्रानूलघुरेव तृणादपि । श्रर्थाः सर्वत्र पूज्यन्ते न शरीराणि देहिनाम् ॥ १७ ॥ पूर्वपुरुष निधी नन्वेषयन्नपि । निर्भाग्यस्यान्तिकस्थापि श्रीहिं दीपान्तर स्थिता ॥ १८ ॥
व्यवहारेण प्रविणोपार्जनेन्छया । गतो देशान्तरं को हि विदेशो व्यवसायिनाम् ॥ १५ ॥ ज्ञात्वा श्रुतबलेनाथ निधिस्थानं तदोकसि । श्राख्यातुं चिन्तयामास तस्यै सूरिः कृपानिधिः ॥ २० ॥ धर्मोपदेशव्याजेन जगवान्हस्तसञ्ज्ञया । अधः स्थितनिधिं स्तम्नं मुनिस्तस्यै प्रदर्शयन् ॥ २१ ॥ व्याहार्षीदयि संसारस्वरूपं पश्य कीदृशम् । गृहमीदृक्तव जर्तुर्वाणिज्यं तच्च तादृशम् ॥ २२ ॥ युग्मं ॥ एवमाख्याय जगवान्धनेश्वर्या मुहुर्मुहुः । ययौ विहर्तुमन्यत्रार्हतं धर्म प्रजावयन् ॥ २३ ॥ धनदेवस्ततो लानोदयकर्मविवर्जितः । यादृग्गतस्ताद्दगागा तैरेव वसनैरपि ॥ २४ ॥ स्थूलनागमोदन्तं तस्य चाख्यवनेश्वरी । सहर्ष सो ऽपि पल किमूचे जगवानपि ॥ २५ ॥ साप्याख्यत्स्थूल विहिता धर्मदेशना । अस्य स्तम्नस्यानिमुखहस्ताजिनयपूर्वकम् ॥ २६ ॥ धनदेवो ऽप्यदो दध्यौ तस्य ज्ञानाम्बुवारिधेः । न ह्यनिप्रायरहिता चेष्टा जवति जातुचित् ॥ २७ ॥ स्तनमुद्दिश्य इस्तानियो यदिधे मुहुः । तन्नूनमस्य स्तम्नस्याधस्तात्सम्भाव्यते निधिः ॥ २८ ॥ इति बुद्ध्या धनदेवः स्तम्नमूलमची खनत् । तत्र चाविरजूद्रव्यं तत्पुण्यमिव पुष्कलम् ॥ २७ ॥ धनदेवो ऽनवत्तेन धनेन धनदोपमः । स्थूलन प्रसादो ऽयमिति च व्यस्मरन्न हि ॥ ३० ॥
For Personal and Private Use Only
सर्गः
॥ ए१ ॥
www.jainelibrary.org