SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ साधवोऽदिधिरे जानन्ति गुरवः खलु । वयं गुरुपराधीना न किंचिद्दातुमीश्महे ॥ ४५ ॥ ततः स रङ्कः साधूनामन्वेव वसतिं ययौ । दीनात्मा तत्र दृष्ट्वास्मानयाचत च जोजनम् ॥ ४६ ॥ साधवः कथयन्ति स्म जगवन्नमुना पथि । याचिता वयमप्युच्चैर्भोजनं दीनमूर्तिना ॥ ४७ ॥ विदितं चैवमस्मा निरुपयोगपरायणैः । जावी प्रवचनाधारो यङ्को ऽयं जवान्तरे ॥ ४८ ॥ ततः स को स्माः प्रियपूर्वमजायत । यद्यादत्से परिव्रज्यां लजसे जोजनं तदा ॥ ४९ ॥ रङ्को ऽचिन्तयदपि सर्वकष्टमयो ह्यहम् । तघरं व्रतजं कष्टमिष्टभोजनलाजकृत् ॥ ५० ॥ प्रतिपन्नं परिव्रज्यां ततो रङ्कं तदैव तम् । प्रत्राज्याबूनुजामेष्टं मोदकादि यथारुचि ॥ ५१ ॥ स स्वादं स्वाऽमाहारं तथा ह्याकण्ठमात्तवान् । पन्थाः श्वासानिलस्यापि यथा दुःसञ्चरो ऽनवत् ॥ ५शा तद्दिनस्यैव यामिन्यां तेनाहारेण नूयसा । रुद्धश्वासो विपन्नः स श्वासजीवा हि देहिनः ॥ ९३ ॥ स्थितो मध्यस्थजावेन रङ्कसाधुर्विपद्य सः । कुणालस्यावन्तिपतेः सूनुस्त्वमुदपद्यथाः ॥ २४ ॥ पुनर्विज्ञपयामास सुहस्तिन मिलापतिः । जगवंस्त्वत्प्रसादेन प्राप्तो ऽहं पदवीमिमाम् ॥ २५ ॥ स्वया प्राजितो न स्यां तदाहं जगवन्यदि । अस्पृष्टजिनधर्मस्य का गतिः स्यात्ततो मम ॥ ५६ ॥ तदादिशत मे किंचित्प्रसीदत करोमि किम् । जवामि नानृणो ऽदं वः पूर्वजन्मोपकारिणाम् ॥ २७ ॥ जन्मन्यत्रापि गुरवो यूयं मे पूर्वजन्मवत् । अनुगृह्णीत मां धर्मपुत्रं कर्तव्य शिक्षया ॥ ५० ॥ कृपासुरादिदेशार्य सुहस्ती जगवान्नृपम् | जिनधर्मं प्रपद्यस्व परत्रेह च शर्म ॥ एए ॥ स्वर्गः स्यादपवर्गो वामुत्राईधर्मशालिनाम् । इह हस्त्यश्वकोशादिसम्पदश्चोत्तरोत्तराः ॥ ६० ॥ Jain Educationonal For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy