________________
साधवोऽदिधिरे जानन्ति गुरवः खलु । वयं गुरुपराधीना न किंचिद्दातुमीश्महे ॥ ४५ ॥ ततः स रङ्कः साधूनामन्वेव वसतिं ययौ । दीनात्मा तत्र दृष्ट्वास्मानयाचत च जोजनम् ॥ ४६ ॥ साधवः कथयन्ति स्म जगवन्नमुना पथि । याचिता वयमप्युच्चैर्भोजनं दीनमूर्तिना ॥ ४७ ॥ विदितं चैवमस्मा निरुपयोगपरायणैः । जावी प्रवचनाधारो यङ्को ऽयं जवान्तरे ॥ ४८ ॥ ततः स को स्माः प्रियपूर्वमजायत । यद्यादत्से परिव्रज्यां लजसे जोजनं तदा ॥ ४९ ॥ रङ्को ऽचिन्तयदपि सर्वकष्टमयो ह्यहम् । तघरं व्रतजं कष्टमिष्टभोजनलाजकृत् ॥ ५० ॥ प्रतिपन्नं परिव्रज्यां ततो रङ्कं तदैव तम् । प्रत्राज्याबूनुजामेष्टं मोदकादि यथारुचि ॥ ५१ ॥ स स्वादं स्वाऽमाहारं तथा ह्याकण्ठमात्तवान् । पन्थाः श्वासानिलस्यापि यथा दुःसञ्चरो ऽनवत् ॥ ५शा तद्दिनस्यैव यामिन्यां तेनाहारेण नूयसा । रुद्धश्वासो विपन्नः स श्वासजीवा हि देहिनः ॥ ९३ ॥ स्थितो मध्यस्थजावेन रङ्कसाधुर्विपद्य सः । कुणालस्यावन्तिपतेः सूनुस्त्वमुदपद्यथाः ॥ २४ ॥
पुनर्विज्ञपयामास सुहस्तिन मिलापतिः । जगवंस्त्वत्प्रसादेन प्राप्तो ऽहं पदवीमिमाम् ॥ २५ ॥ स्वया प्राजितो न स्यां तदाहं जगवन्यदि । अस्पृष्टजिनधर्मस्य का गतिः स्यात्ततो मम ॥ ५६ ॥ तदादिशत मे किंचित्प्रसीदत करोमि किम् । जवामि नानृणो ऽदं वः पूर्वजन्मोपकारिणाम् ॥ २७ ॥ जन्मन्यत्रापि गुरवो यूयं मे पूर्वजन्मवत् । अनुगृह्णीत मां धर्मपुत्रं कर्तव्य शिक्षया ॥ ५० ॥ कृपासुरादिदेशार्य सुहस्ती जगवान्नृपम् | जिनधर्मं प्रपद्यस्व परत्रेह च शर्म ॥ एए ॥ स्वर्गः स्यादपवर्गो वामुत्राईधर्मशालिनाम् । इह हस्त्यश्वकोशादिसम्पदश्चोत्तरोत्तराः ॥ ६० ॥
Jain Educationonal
For Personal and Private Use Only
www.jainelibrary.org