________________
बादशा
॥१०४॥
व्यजिझपन्गुरु योगप्रतिपन्नाश्च साधवः। जगवन्वाचनाचार्यस्तरको ऽस्माकं नविष्यति ॥१२॥ वजो वो वाचनाचार्यो जवितेत्यादिशद्गुरुः जक्तत्वादविचार्यैव प्रत्यपद्यन्त ते तथा ॥ १७३॥ प्रातःकृत्यं कायोत्सर्गवाचनाग्रहणादिकम् । कर्तु ते साधवो वज्रं निषद्यायां न्यषादयन् ॥ १४॥ गुर्वाज्ञास्तीति वज्रो ऽपिनिषद्यायामुपाविशत् । श्राचार्यस्येव विनयं तस्याकार्षश्च साधवः ॥१५॥ सर्वेषामपि साधूनामानुपूर्व्या परिस्फुटान् । सान्त्या वज्रलेपानान्वज्रो ऽथालापकान्ददौ ॥१६॥ ये ऽत्यल्पमेधसस्ते ऽपि साधवो ऽध्येतुमागमन् । उपचक्रमिरे वज्रादादायादाय वाचनाम् ॥१७॥ अमोघवाचनो वज्रो बनूवातिजमेष्वपि । तन्नव्यमञ्जतं दृष्ट्वा गचः सर्वो विसिध्मिये ॥ १०॥ बालापान्साधवः पूर्वमधीतान्सुस्फुरानपि । संवादार्थमपृवंश्च वज्रो ऽप्याख्यत्तथैव तान् ॥ १०ए॥ तावदेकवाचनया वज्रात्पेतुर्महर्षयः। श्रप्यनेकवाचनानिर्यावन्न गुरुसन्निधौ ॥ १०॥ ते ऽज्यधुः साधवो ऽन्योन्यं गुरुयदि विलम्बते । वज्रपाबै तदा शीघ्रं श्रुतस्कन्धः समाप्यते ॥११॥ गुरुन्यो ऽज्यधिकं वज्रं मेनिरे मुनयो गुणैः । एकगुरुदीक्षिते हि सुगुणे मोदते गणः॥ १७ ॥ श्राचार्याश्चिन्तयामासुरेतावनिश्च वासरैः । वज्रो ऽस्मत्परिवारस्य नावी ज्ञातगुणः खलु ॥ १३ ॥ वज्रमध्यापयामो ऽथानधीतं यद्यदस्य हि । उपेत्य पाठ्यतां याति गुरोः शिष्योऽमलैर्गुणैः॥ १९॥ चिन्तयित्वैवमाचार्याः कथिते ऽह्नि समाययुः। मुनयो वज्रसहितास्तत्पादांश्च ववन्दिरे ॥ १५॥ किं वः स्वाध्यायनिर्वाहो नवतीति गुरूदिते । बन्नापिरे देवगुरुप्रसादादिति साधवः ॥ १६ ॥ वन्दित्वा पुनराचार्या शिष्याः सर्वे व्यजिझपन् । अस्माकं वाचनाचार्यो वज्रो ऽद्युष्मदाझया ॥१॥
॥१०॥
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org