SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ बादशा ॥१०४॥ व्यजिझपन्गुरु योगप्रतिपन्नाश्च साधवः। जगवन्वाचनाचार्यस्तरको ऽस्माकं नविष्यति ॥१२॥ वजो वो वाचनाचार्यो जवितेत्यादिशद्गुरुः जक्तत्वादविचार्यैव प्रत्यपद्यन्त ते तथा ॥ १७३॥ प्रातःकृत्यं कायोत्सर्गवाचनाग्रहणादिकम् । कर्तु ते साधवो वज्रं निषद्यायां न्यषादयन् ॥ १४॥ गुर्वाज्ञास्तीति वज्रो ऽपिनिषद्यायामुपाविशत् । श्राचार्यस्येव विनयं तस्याकार्षश्च साधवः ॥१५॥ सर्वेषामपि साधूनामानुपूर्व्या परिस्फुटान् । सान्त्या वज्रलेपानान्वज्रो ऽथालापकान्ददौ ॥१६॥ ये ऽत्यल्पमेधसस्ते ऽपि साधवो ऽध्येतुमागमन् । उपचक्रमिरे वज्रादादायादाय वाचनाम् ॥१७॥ अमोघवाचनो वज्रो बनूवातिजमेष्वपि । तन्नव्यमञ्जतं दृष्ट्वा गचः सर्वो विसिध्मिये ॥ १०॥ बालापान्साधवः पूर्वमधीतान्सुस्फुरानपि । संवादार्थमपृवंश्च वज्रो ऽप्याख्यत्तथैव तान् ॥ १०ए॥ तावदेकवाचनया वज्रात्पेतुर्महर्षयः। श्रप्यनेकवाचनानिर्यावन्न गुरुसन्निधौ ॥ १०॥ ते ऽज्यधुः साधवो ऽन्योन्यं गुरुयदि विलम्बते । वज्रपाबै तदा शीघ्रं श्रुतस्कन्धः समाप्यते ॥११॥ गुरुन्यो ऽज्यधिकं वज्रं मेनिरे मुनयो गुणैः । एकगुरुदीक्षिते हि सुगुणे मोदते गणः॥ १७ ॥ श्राचार्याश्चिन्तयामासुरेतावनिश्च वासरैः । वज्रो ऽस्मत्परिवारस्य नावी ज्ञातगुणः खलु ॥ १३ ॥ वज्रमध्यापयामो ऽथानधीतं यद्यदस्य हि । उपेत्य पाठ्यतां याति गुरोः शिष्योऽमलैर्गुणैः॥ १९॥ चिन्तयित्वैवमाचार्याः कथिते ऽह्नि समाययुः। मुनयो वज्रसहितास्तत्पादांश्च ववन्दिरे ॥ १५॥ किं वः स्वाध्यायनिर्वाहो नवतीति गुरूदिते । बन्नापिरे देवगुरुप्रसादादिति साधवः ॥ १६ ॥ वन्दित्वा पुनराचार्या शिष्याः सर्वे व्यजिझपन् । अस्माकं वाचनाचार्यो वज्रो ऽद्युष्मदाझया ॥१॥ ॥१०॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy