________________
तृतीयः
॥४
॥
न नवामि तव जातर्यदि व्यसनजागजाक् । कोलीनं मे कुलीनस्य तदानीमुपतिष्ठते ॥ १६ ॥ किं तु त्वत्प्रीतिविवशोऽनर्थमप्यात्मनः सहे । कुटुम्बमपि मेऽनर्थ गच्छेदिति तु उस्सहम् ॥ १६५ ॥ कुटुम्बमपि मे प्रेयः प्रेयांस्त्वमपि हे सखे । किं करोमि विधाचित्त इतो व्याघ्र इतस्तटी॥१६६॥ मिम्नरूपैरहं ह्यस्मि सकीटकपलाशवत् । तस्मात्तेन्योऽनुकम्पस्व स्वस्ति तेऽन्यत्र गम्यताम् ॥१६॥ सत्कृत्यापि हि तेनैवं पुरोधाः स निराकृतः। निर्ययौ तगृहाईवे उष्टे पुत्रोऽपि पुष्यते ॥ १६७ ॥ आचत्वरं चानुगम्य पर्वमित्रे गते सति । दध्यौ पुरोधा मुःप्रापरोधा व्यसनवारिधिः॥ १६॥ मया ययोरुपकृतं परिणामस्तयोरयम् । तनवाम्यधुना दीनः कस्याहं पारिपार्श्विकः॥ १७ ॥ अद्य प्रणाममित्रस्य यामि मित्रस्य सन्निधौ । तत्रापि नास्ति प्रत्याशा प्रीतिस्तस्मिंश्च वाङमयी ॥१७॥ यघा विकल्पैः पर्याप्तमाप्तः सोऽप्यस्ति मे मनाक् । प्रेदे तमपि कस्यापि कोऽपि स्याउपकारकृत्॥१७॥ इति प्रणाममित्रस्य मित्रस्य सदनं ययौ । सोऽथान्यागतमात्रं तमन्युदस्थात्कृताञ्जलिः॥ १७३॥ उवाच च स्वागतं वः किमवस्था व ईदृशी। प्रयोजनं मया किं वो ब्रूत यत्करवाएयहम् ॥ १७॥ पुरोधा राजवृत्तान्तमाख्याय तमदोऽवदत् । त्यक्ष्यामि सीमां राझोऽस्य साहाय्यं कुरु मे सखे ॥१७॥ सोऽप्युवाच प्रियालापैरधमर्णोऽस्मि ते सखे । कृत्वा साहाय्यमधुना नविष्याम्यनृणस्तव ॥ १७६॥ मा नैषीरेष ते पृष्ठरदोऽहं मयि जीवति । न कश्चिदीश्वरः कर्तुं त्वजोम्णोऽपि हि विप्रियम् ॥ १७॥ पृष्ठोत्तंसिततूणीरोऽधिज्यीकृतशरासनः। प्रणाममित्रोऽग्रे चक्रे निःशङ्कस्तं पुरोहितम् ॥ १७ ॥ ययौ पुरोहितस्तेन सह स्थानं समीहितम् । अन्वनूच्च निराशङ्कस्तत्र वैषयिकं सुखम् ॥ १७ ॥
Jain Education International
For Personal and Private Use Only
www.jainelibrary.org