________________
क्षितिप्रतिष्ठे नगरे जितशत्रोर्महीपतेः । पुरोधाः सोमदत्तो ऽजूत्सर्वत्राप्यधिकारकृत् ॥ १५ ॥ तस्य मित्रमजूदेकं सहमित्रो ऽनिधानतः । सर्वत्र मिखितः पानखादनादिनिरैक्यवान् ॥ १५० ॥ पर्वमित्रो ऽनिधानेन तस्यादपरः सुहृत् । आगतेषूत्सवेष्वेव सन्मान्यो नान्यदा पुनः ॥ १५१ ॥ प्रणाममित्रनामात्सुहृत्तस्य तृतीयकः । यथादर्शनमालापमात्रोपकृतिजाजनम् ॥ १५ ॥ पुरोधसो ऽन्यदा तस्य क्वाप्यागसि समागते । कुपितस्तं न्यजिघृक्षद्भूपतिश्चएमशासनः॥ १५३ ॥ विज्ञाय तदन्निप्रायं रात्रावेव पुरोहितः । मित्रस्य सहमित्रस्य सदनं दैन्यजाग्ययौ ॥१५४ ॥ ममाद्य रुष्टो राजेति कथयित्वा पुरोहितः। तमूचे त्वज्ञहे मित्र गमयाम्यशुनां दशाम् ॥ १५५॥ हे मित्र ज्ञायते मित्रमापत्काले झुपस्थिते । स्वगृहे गोपयित्वा मां तन्मैत्री च कृतार्थय ॥ १५६ ॥ सहमित्रो जगादैवं मैत्री सम्प्रति नावयोः। तावदेवावयोमैत्री यावाजनयं न हि ॥ १५७॥ त्वं ममाप्यापदे राजदूषितो मज़हे वसन् । कर्णायुं ज्वलदूर्ण हि दिपेत्कोऽपि न वेश्मनि ॥ १७ ॥ तवैकस्य कृते नाहमात्मानं सकुटुम्बकम् । अनर्थे पातयिष्यामि ब्रजान्यत्रास्तु ते शिवम् ॥ १५॥ एवं च सहमित्रेण सोमदत्तो ऽपमानितः। पर्वमित्रस्य मित्रस्य त्वरितं सदनं ययौ ॥१६॥ राशो ऽप्रसादवृत्तान्तं पर्व मित्रस्य स विजः। तथैव कथयामास तदाश्रयकृताशयः॥१६१॥ पर्वमित्रो ऽपि तत्पर्वमैत्र्या निष्क्रयकाम्यया । महत्या प्रतिपत्त्या तं ददर्शवमुवाच च ॥ १६॥ त्वया पर्वस्वनेकेषु तैस्तैः सम्नाषणादिन्तिः। स्नेहप्रकारैर्मत्प्राणा अपि क्रीताः सखे ध्रुवम् ॥ १६३ ॥ १ निगृहीतुमैच्छत् .
पर्वस्व तत्सर्वमध्यानस्यस
Jain Education
For Personal and Private Use Only
www.jainelibrary.org