SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ क्षितिप्रतिष्ठे नगरे जितशत्रोर्महीपतेः । पुरोधाः सोमदत्तो ऽजूत्सर्वत्राप्यधिकारकृत् ॥ १५ ॥ तस्य मित्रमजूदेकं सहमित्रो ऽनिधानतः । सर्वत्र मिखितः पानखादनादिनिरैक्यवान् ॥ १५० ॥ पर्वमित्रो ऽनिधानेन तस्यादपरः सुहृत् । आगतेषूत्सवेष्वेव सन्मान्यो नान्यदा पुनः ॥ १५१ ॥ प्रणाममित्रनामात्सुहृत्तस्य तृतीयकः । यथादर्शनमालापमात्रोपकृतिजाजनम् ॥ १५ ॥ पुरोधसो ऽन्यदा तस्य क्वाप्यागसि समागते । कुपितस्तं न्यजिघृक्षद्भूपतिश्चएमशासनः॥ १५३ ॥ विज्ञाय तदन्निप्रायं रात्रावेव पुरोहितः । मित्रस्य सहमित्रस्य सदनं दैन्यजाग्ययौ ॥१५४ ॥ ममाद्य रुष्टो राजेति कथयित्वा पुरोहितः। तमूचे त्वज्ञहे मित्र गमयाम्यशुनां दशाम् ॥ १५५॥ हे मित्र ज्ञायते मित्रमापत्काले झुपस्थिते । स्वगृहे गोपयित्वा मां तन्मैत्री च कृतार्थय ॥ १५६ ॥ सहमित्रो जगादैवं मैत्री सम्प्रति नावयोः। तावदेवावयोमैत्री यावाजनयं न हि ॥ १५७॥ त्वं ममाप्यापदे राजदूषितो मज़हे वसन् । कर्णायुं ज्वलदूर्ण हि दिपेत्कोऽपि न वेश्मनि ॥ १७ ॥ तवैकस्य कृते नाहमात्मानं सकुटुम्बकम् । अनर्थे पातयिष्यामि ब्रजान्यत्रास्तु ते शिवम् ॥ १५॥ एवं च सहमित्रेण सोमदत्तो ऽपमानितः। पर्वमित्रस्य मित्रस्य त्वरितं सदनं ययौ ॥१६॥ राशो ऽप्रसादवृत्तान्तं पर्व मित्रस्य स विजः। तथैव कथयामास तदाश्रयकृताशयः॥१६१॥ पर्वमित्रो ऽपि तत्पर्वमैत्र्या निष्क्रयकाम्यया । महत्या प्रतिपत्त्या तं ददर्शवमुवाच च ॥ १६॥ त्वया पर्वस्वनेकेषु तैस्तैः सम्नाषणादिन्तिः। स्नेहप्रकारैर्मत्प्राणा अपि क्रीताः सखे ध्रुवम् ॥ १६३ ॥ १ निगृहीतुमैच्छत् . पर्वस्व तत्सर्वमध्यानस्यस Jain Education For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy