________________
तृतीयः
॥ ४६ ॥
Jain Educationa International
तस्यामत्यन्तमासक्तः सो ऽपि ब्राह्मणदारकः । सिषेवे श्वेव तद्वारं कामः सर्वङ्कषः खलु ॥ १३४ ॥ राजामात्यश्रेष्ठिपुत्रादिभिः सह महर्द्विजः । क्रीमन्ती तमवज्ञासीत्तां दृष्ट्वैव जिजीव सः ॥ १३५ ॥ सा तु समजावयामास दरिद्रं न दृशापि तम् । गणिकानां स्वभावो ऽयं रागो धनिनि नाधने ॥ १३६ ॥ ब्राह्मणकुमारोऽपि मारमार्गणदारितः । तत्कर्मकरता जेजे तत्पार्श्व हातुमक्षमः ॥ १३७ ॥ स चक्रे कृषिकर्माणि सारथ्यं वार्युदञ्चनम् । कणपेषणमन्यच्च तस्याकृत्यमनून्न हि ॥ १३८ ॥
निःसार्यमाणोऽपि निरसान्न तद्गृहात् । तृषां बुभुक्षां न्यक्कारं संसेहे ताकनाद्यपि ॥ १३९ ॥ तद्युष्मा स्वर्वतीप्रायास्वहं कर्मानियोगिकम् । नार्जयिष्यामि स इव कृतं वो युक्तिकल्पनैः ॥ १४० ॥ ततः कमलवत्यूचे हे नाथ कमलानन । मासाहसशकुनिवन्मा त्वं साहसिको जव ॥ १४१ ॥
तथा ह्येकः पुमान्देशान्तरे दुर्भिक्षपीतिः । चचाल स्वजनं हित्वा सार्थेन महता सह ॥ १४२ ॥ एकस्यां च महाटव्यां सार्थ श्रावासिते सति । श्राहर्तुं तृणकाष्ठादि स एको ऽपि विनिर्ययौ ॥ १४३ ॥ तदा च सुप्तव्याघ्रास्यात्पश्येको वनगह्वरे । दन्तलग्नामिषखण्डान्यादायारोहदं हिपम् ॥ १४४ ॥ मा साहसमिति मुदुः स जन्मांसखादकः । शकुनिस्तेन जगदे पुरुषेण सविस्मयम् ॥ १४५ ॥ रौषि मा साहसमिति व्याघ्रास्त्यान्मांसमत्सि च । मुग्धस्त्वं दृश्यसे वाचो ऽनुरूपं कुरुषे न च ॥ १४६ ॥ हित्वा साक्षानवसुखं तददृष्टसुखेच्छया । तपश्चिकीर्षुस्त्वमसि मासाइसखगोपमः ॥ १४७ ॥ जम्बूरनिदधे स्मित्वा न मुह्यामि जवजिरा । न हि श्याम्यहं स्वार्थामानान स्त्रिसुहृत्कथाम् ॥१४८॥ १ जलवाहनम् .
For Personal and Private Use Only
सर्गः
॥ ४६ ॥
www.jainelibrary.org