________________
XOSSASSORSCRSSCRESSURESS
ग्रामकूटसुतोऽर्थस्य लानं तस्मादिचिन्तयन् । धावित्वा तं खरं पुच्चे वृन्ते फलमिवाग्रहीत् ॥११॥ लोकैः स वार्यमाणोऽपि यावत्तं नामुचत्खरम् । तावत्तच्चरणाघातलग्नदन्तो ऽपतनुवि ॥ १० ॥ तस्मान्नाथ त्वमप्येवमसदहमनुत्सृजन् । न ज्ञायते किमपि यत्फलमासादयिष्यसि ॥११॥
जगाद जम्बूनामाथ स्मितविच्बुरिताधरः। स्वकीयकार्यग्रहितः सोखक व नास्म्यहम् ॥ १२॥
तथा हि नुक्तिपालस्यैकस्यानुद्धोटिकोत्तमा। स्वयं स पुत्रीमिव तामलालयदपालयत् ॥ १३ ॥ प्रत्यजागरयत्तां तु घृततलौदनादिनिः। पुमांसं सोसकं नाम समादिश्याश्वहचिदम् ॥ १४॥ स्वामु स्वासु यदेवत्यै नोज्यं स्माप्नोति सोसकः । किश्चिदेव ददौ तस्यै शेषं तु बुजुजे स्वयम् ॥१२॥ सोलको ऽप्यर्जयामास चिरं वञ्चनया तया । वमवाजीवविषयं कर्मोच्चैरानियोगिकम् ॥ १२६॥ प्रपद्य कालधर्म स तेन वञ्चनकर्मणा । मूढः पान्य श्वारण्ये ऽब्राम्यत्तिर्यग्गतौ चिरम् ॥ १२७॥ क्षितिप्रतिष्ठे नगरे सोमदत्तचिजन्मनः। सूनुः सोलकजीवो ऽनूत्सोमश्रीकुहिजो ऽन्यदा ॥ १२ ॥ मृत्वावंती नवं ब्रान्त्वा तस्मिन्नेव पुरोत्तमे । पुत्री कामपताकाया गणिकाया अजायत ॥ १२ए॥ मातरपितराच्यां च पोष्यमाणः स मानवः । क्रमेण यौवनं प्रापाप्रमत्तः कणजिक्षया ॥ १३० ॥ धार्यमाणा हृदयाग्रे धात्रीनिहरियष्टिवत् । गणिकादुहिता सापि क्रमेण प्राप यौवनम् ॥ १३१ ॥ वपुःपावनयोस्तस्या रूपयौवनयोरनूत् । भूष्यन्नूषणतात्यन्तं तुल्यैव हि परस्परम् ॥ १३॥ मिथश्च ग्रामतरुणाः स्पर्धमाणा महर्षयः। श्रासज्यन्त नृशं तस्यां मालत्यामिव षट्पदाः ॥ १३३ ॥ १ असेवत. २ अश्वाय.
JainEdication
For Personal and Private Use Only
www.jainelibrary.org