________________
ततो ऽहमित्यवोचं च साक्षादाख्याति चेजिनः । ततो हृदयंसंवित्तिर्जायते मम नान्यथा ॥ २ ॥ अत्रार्थे सकलः सङ्घः कायोत्सर्गमदादथ । एत्य शासन देव्योक्तं ब्रूत कार्य करोमि किम् ॥ ३ ॥ सङ्घ वाषिष्ट जनपार्श्वमिमां नय । साख्यन्निर्विघ्नगत्यर्थं कायोत्सर्गेण तिष्ठत ॥ ए४ ॥ सङ्घे तत्प्रतिपेदाने मां सानैषी नान्तिके । ततः सीमन्धरः स्वामी भगवान्वन्दितो मया ॥ एए ॥ भरतादागतार्येयं निर्दोषत्यवदनिः । ततो ऽहं छिन्नसन्देहा देव्यानीता निजाश्रयम् ॥ ए६ ॥ श्री सङ्घायोपदां प्रैषीन्मन्मुखेन प्रसादभाक् । श्रीमान्सी मन्धरस्वामी चत्वार्यध्ययनानि च ॥ ए ॥ जावना च विमुक्तिश्च रतिकल्पमथापरम् । तथा विचित्रचर्या च तानि चैतानि नामतः ॥ ए८ ॥ अप्येकया वाचनया मया तानि धृतानि च । उङ्गीतानि च सङ्घाय तत्तथाख्यानपूर्वकम् ॥ एए ॥
चाराङ्गस्य चूले घे श्रद्यमध्ययनध्यम् । दशवैकालिकस्यान्यदथ सङ्केन योजितम् ॥ १०० ॥ इत्याख्याय स्थूलनानुज्ञाता निजमाश्रयम् । ता ययुः स्थूलमो ऽपि वाचनार्थमगाङ्कुरुम् ॥ १०१ ॥ न ददौ वाचनां तस्यायोग्यो ऽसीत्यादिशद्गुरुः । दीक्षादिनात्प्रनृत्येषो ऽप्यपराधान्व्य चिन्तयत् ॥ १०२ ॥ चिन्तयित्वा च न ह्यागः स्मरामीति जगाद च । कृत्वा न मन्यसे शान्तं पापमित्यवदगुरुः ॥ १०३ ॥ स्थूलजस्ततः स्मृत्वा पपात गुरुपादयोः । न करिष्यामि जूयो ऽदः क्षम्यतामिति चाब्रवीत् ॥ १०४ ॥ न करिष्यसि नूयस्त्वमकार्षीर्यदिदं पुनः । न दास्ये वाचनां तेनेत्याचार्यास्तमनूचिरे ॥ १०५ ॥ स्थूलनत्रस्ततः सर्वसङ्घनामानयङ्गुरुम् । महतां कुपितानां दि महान्तो ऽलं प्रसादने ॥ १०६ ॥
१ हृदयानुभवः
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org