________________
नवमः
॥ ८ए ॥
Jain Educationa International
पूर्णे ध्याने महाप्राणे स्थूलनको महामुनिः । दिवस्तूनानि पूर्वाणि दश यावत्समापयत् ॥ ७६ ॥ विहारक्रमयोगेन पाटलीपुत्रपत्तनम् । श्री बाहुरागत्य बाह्योद्यानमशिश्रियत् ॥ 99 ॥ यादयो ऽपि विज्ञाय प्रतिन्यो ऽत्रान्तरे तु ताः । जगिन्यः स्थूलनजस्य वन्दनाय समाययुः ॥ ७८ ॥ वन्दित्वा गुरुमूचुस्ताः स्थूलनः क नु प्रनो । लघुदेवकुले ऽस्तीह तासामिति शशंस सः ॥ ७ ॥ ततस्तमनि चेलुस्ताः समायान्तीर्विलोक्य सः । श्रश्चर्यदर्शनकृते सिंहरूपं विनिर्ममे ॥ ८० ॥ दृष्ट्वा सिंहं तु जीतास्ताः सूरिमेत्य व्यजिज्ञपन् । ज्येष्ठार्य जग्रसे सिंहस्तत्र सो ऽद्यापि तिष्ठति ॥ ८१ ॥ ज्ञात्वोपयोगादाचार्यो ऽप्यादिदेशेति गष्ठत । वन्दध्वं तत्र वः सो ऽस्ति ज्येष्ठार्यो न तु केशरी ॥ ८२ ॥ ततो ऽयुस्ताः पुनस्तत्र स्वरूपस्थं निरूप्य च । ववन्दिरे स्थूलन ज्येष्ठा चाख्यन्निजां कथाम् ॥ ८३ ॥ श्रीयकः सममस्मादिक्षामादत्त किं त्वसौ । दुधावान्सर्वदा कर्तुं नैकनक्तमपि क्षमः ॥ ८४ ॥ मयोक्तः पर्युषणायां प्रत्याख्याद्यद्य पौरुषीम् । स प्रत्याख्यातवानुक्तो मया पूर्णे ऽवधौ पुनः ॥ ८५ ॥ त्वं प्रत्याख्याहि पूर्वार्ध पर्वेदमतिदुर्लभम् । इयान्कालः सुखं चैत्यपरिपाव्यापि यास्यति ॥ ८६ ॥ प्रत्यादि तथैवासौ समये ऽनिहितः पुनः । तिष्ठेदानी मस्त्वपार्थमित्यकार्षीत्तथैव सः ॥ ८७ ॥ प्रत्यासन्नाधुना रात्रिः सुखं सुप्तस्य यास्यति । तत्प्रत्याख्याह्यनक्तार्थमित्युक्तः सो ऽकरोत्तथा ॥ ८८ ॥ ततो निशीथे सम्प्राप्ते स्मरन्देवगुरूनसौ । कुत्पीकया प्रसरन्त्या विपद्य त्रिदिवं ययौ ॥ ८९ ॥ षिघातो मयाकारीत्युत्ताम्यन्ती ततस्त्वहम् । पुरः श्रमणसङ्घस्य प्रायश्चित्ताय ढौकिता ॥ ० ॥ सङ्घो ऽप्याख्यद्व्यधायीदं भवत्या शुद्धजावया । प्रायश्चित्तं ततो नेह कर्तव्यं किंचिदस्ति ते ॥ १ ॥
For Personal and Private Use Only
सर्गः
॥ ८ए ॥
www.jainelibrary.org