________________
सो ऽप्युवाच महाप्राणं ध्यानमारब्धमस्ति यत् । साध्यं पादशानिर्वगमिष्याम्यहं ततः॥६१॥ महापाणे हि निष्पन्ने कार्ये कस्मिंश्चिदागते । सर्वपूर्वाणि गुण्यन्ते सूत्रार्थान्यां मुहूर्ततः॥६॥ तघचस्तौ मुनी गत्वा सङ्घस्याशंसतामथ । सङ्घो ऽप्यपरमाहूयादिदेशेति मुनिघयम् ॥ ६३ ॥ गत्वा वाच्यः स आचार्यो यः श्रीसङ्घस्य शासनम् । न करोति नवेत्तस्य दएमा क इति शंस नः॥६॥ सङ्घबाह्यः स कर्तव्य इति वक्ति यदा स तु । तर्हि तदएमयोग्यो ऽसीत्याचार्यो वाच्य उच्चकैः ॥६५॥ तान्यां गत्वा तथैवोक्त श्राचार्यो ऽप्येवमूचिवान् । मैवं करोतु जगवाम्सङ्घः किं तु करोत्वदः॥६६॥ मयि प्रसादं कुर्वाणः श्रीसङ्कः प्रहिणोत्विह। शिष्यान्मेधाविनस्तेन्यः सप्त दास्यामि वाचनाः ॥६॥ तत्रैकां वाचनां दास्ये जिदाचर्यात आगतः। तिसृषु कालवेलासु तिम्रो ऽन्या वाचनास्तथा ॥६॥ सायाप्रतिक्रमणे जाते तिस्रो ऽपराः पुनः। सेत्स्यत्येवं सङ्घकार्य मत्कार्यस्याविबाधया ॥६॥ तान्यामेत्य तथाख्याते श्रीसङ्घो ऽपि प्रसादनाक । प्राहिणोत्स्थूलनादिसाधुपञ्चशतीं ततः॥ ७० ॥ तान्सूरिवाचयामास ते ऽप्यपा वाचना इति । उन्नज्येयुर्निजं स्थानं स्थूलजनस्त्ववास्थित ॥१॥ श्रीजाबाहुपादान्ते स्थूलनको महामतिः। पूर्वाणामष्टकं वरपाठीदष्टनिजृशम् ॥ ७॥ किमुन्नग्नस्त्वमित्युक्तः सूरिणा सो ऽब्रवीदिदम् । नोनज्ये जगवन्किं तु ममापा एव वाचनाः ॥ १३॥ सूरिरूचे मम ध्यानं पूर्णप्रायमिदं ततः। तदन्ते वाचनास्तुज्यं प्रदास्यामि त्वदिया ॥ ४॥ स्थूखन्नमस्ततःप्रोचे ऽधीतशेषं च मे कियत् । सङ्घयां गुरुस्तदा चाख्यद्विन्दूदध्युपमानतः॥५॥
१ उद्विज्य जग्मुः
Jain Education International
For Personal and Private Use Only
www.jainelibrary.org