SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ नवमः ॥ ८॥ ततो जवनिकां वेगादपसार्य नरेश्वरः। दृष्ट्रोपलक्ष्य स्वं सूनुमुदश्रुः परिषस्वजे ॥४५॥ ऊचेच राजा तुष्टोऽस्मि वत्स तुभ्यं ददामि किम् । व्यजिज्ञपत्कुमारोऽपियाचेऽहं देव काकिणीम्॥६॥ किमेतद्याचितमिति राझि ब्रुवति मन्त्रिणः । ऊचिरे राजपुत्राणां काकिणी राज्यमुच्यते ॥४॥ राजा प्रोवाच हे वत्स किं राज्येन करिष्यसि । तत्ते स्यादन्यसादेव दैवापहृतचक्षुषः ॥ ४ ॥ व्यजिझपत्कुमारोऽपितात जातोऽस्ति मे सुतः। पौत्रेण वर्धसे दिष्ट्या राज्येऽस्मिन्सोऽनिषिच्यताम्॥धए।। पप्रचाशोकराजो ऽपि कदोत्पेदे सुतस्तव । सम्प्रत्येवेत्यकथयत्कुणालो ऽपि कृताञ्जलिः॥५०॥ तदैव तमशोकश्रीः समानाययदर्नकम् । नामापि सम्प्रतिरिति तस्याकृत कृतोत्सवः ॥ १॥ अमोघवागशोकश्रीस्तं दशाहादनन्तरम् । सम्प्रति स्तन्यपमपि निजे राज्ये न्यवीविशत् ॥ ५॥ वृघिमासादयामास वयसा विक्रमेण च । श्रिया च सम्प्रतिरजूच्चाजन्म परमाईतः॥५३॥ क्रमेण साधयामास चरतार्ध सदक्षिणम् । प्रचएमशासनश्चाजूत्पाकशासनसन्निनः ॥ ५४॥ . स्तश्च तस्मिन्मुष्काले कराले कालरात्रिवत् । निर्वाहार्थ साधुसङ्घस्तीरं नीरनिधेर्ययौ ॥ ५५ ॥ श्रगुण्यमानं तु तदा साधूनां विस्मृतं श्रुतम् । अनन्यसनतो नश्यत्यधीतं धीमतामपि ॥५६॥ सङ्कोऽथ पाटलीपुत्रे मुष्कालान्ते ऽखिलो ऽमिलत् । यदङ्गाध्ययनोद्देशाद्यासीधस्य तदाददे ॥ ७ ॥ ततश्चैकादशाङ्गानि श्रीसडो ऽमेलयत्तदा । दृष्टिवादनिमित्तं च तस्थौ किंचितिचिन्तयन् ॥ ५० ॥ नेपालदेशमार्गस्थं नषबाटुं च पूर्विणम् । ज्ञात्वा सङ्घः समाहातुं ततः प्रैषीन्मुनिष्यम् ॥ ५५॥ गत्वा नत्वा मुनी तौ तमित्यूचाते कृताञ्जली। समादिशति वः सहस्तत्रागमनहेतवे ॥६॥ ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy