________________
विषबिन्दुश्च सङ्क्रान्तस्तस्य बालस्य मूर्धनि । ततश्च गुरुजिर्बिन्सार इत्यनिधायि सः ॥४३॥ बिन्मुसारे प्रपेदाने वयो मन्मथवक्षनम् । समाधिमरणं प्राप्य चन्मगुप्तो दिवं ययौ ॥ ४ ॥ चाणक्यो ऽथ न्यधाप्राज्ये बिन्दुसारं सुसारधीः। सचिवायतसिद्धिश्च तदाझाकृहनूव सः॥४५॥
श्तश्च मौर्यमाशाप्य पूर्व हि चणिसूनुना । सुबन्धुर्नाम दाक्षिण्यात्सचिवः कारितो ऽनवत् ॥६॥ स्वातन्त्र्यमन्त्रितालिप्सुश्चाणक्ये मत्सरी स तु । तच्छेदाय रहसि बिन्सारमदो ऽवदत् ॥४॥ नाहं प्रमाणनूतो ऽस्मि यद्यपीश तथापि ते । परिणामहितं वच्मि कुदीनानां क्रमो ह्ययम् ॥ ४॥ विश्वासघातकस्यास्य मा चाणक्यस्य विश्वसः। एष त्वन्मातुरुदरं पुरात्मा खल्वदारयत् ॥ पाए॥ पप्रल धात्रीराहय बिन्दुसारस्तदैव तत् । तथैव तानिरप्युक्त चाणक्याय चुकोप च ॥४५॥ राजानं कुपितं ज्ञात्वा चाणक्यो ऽचिन्तयत्स्वयम् । सुबन्धुना कृतघ्नेन राजा मण्यन्यथाकृतः॥४५१॥ श्रयं हि प्रागमात्यत्वे कारितोऽनून्मयैव हि । तन्मे प्रत्युपकाराय युक्तमस्य कुलोचितम् ॥ ४२ ॥ तदत्यासन्नमृत्योर्मे पर्याप्तं राज्यचिन्तया । कृते प्रतिचिकीर्बुद्धिं प्रयोदये ऽहं तथापि हि ॥ ४५३ ॥ मद्धीपिशाचिकाग्रस्तः सोऽपि मा राज्यमश्रुताम् । इति तस्यापकारेण करिष्ये समयोचितम् ॥४॥ संयोज्य योगमन्त्राद्यैर्वरगन्धान्समुजके। लिखिताकरर्जेन सह सो ऽदिपायधीः॥५॥ समुजतुनालिप्य पेटायां स सुधीर्यधात् । तालयामास तां पेटां तालकानां शतेन च ॥५६॥ गेहान्तय॑स्य तां गेहसर्वस्वमिव पेटिकाम् । दीनानाथादिपात्रेयश्चाणक्यो न्यददाद्धनम् ॥ ४५७॥
Jain Educalana
For Personal and Private Use Only
www.jainelibrary.org