SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ विषबिन्दुश्च सङ्क्रान्तस्तस्य बालस्य मूर्धनि । ततश्च गुरुजिर्बिन्सार इत्यनिधायि सः ॥४३॥ बिन्मुसारे प्रपेदाने वयो मन्मथवक्षनम् । समाधिमरणं प्राप्य चन्मगुप्तो दिवं ययौ ॥ ४ ॥ चाणक्यो ऽथ न्यधाप्राज्ये बिन्दुसारं सुसारधीः। सचिवायतसिद्धिश्च तदाझाकृहनूव सः॥४५॥ श्तश्च मौर्यमाशाप्य पूर्व हि चणिसूनुना । सुबन्धुर्नाम दाक्षिण्यात्सचिवः कारितो ऽनवत् ॥६॥ स्वातन्त्र्यमन्त्रितालिप्सुश्चाणक्ये मत्सरी स तु । तच्छेदाय रहसि बिन्सारमदो ऽवदत् ॥४॥ नाहं प्रमाणनूतो ऽस्मि यद्यपीश तथापि ते । परिणामहितं वच्मि कुदीनानां क्रमो ह्ययम् ॥ ४॥ विश्वासघातकस्यास्य मा चाणक्यस्य विश्वसः। एष त्वन्मातुरुदरं पुरात्मा खल्वदारयत् ॥ पाए॥ पप्रल धात्रीराहय बिन्दुसारस्तदैव तत् । तथैव तानिरप्युक्त चाणक्याय चुकोप च ॥४५॥ राजानं कुपितं ज्ञात्वा चाणक्यो ऽचिन्तयत्स्वयम् । सुबन्धुना कृतघ्नेन राजा मण्यन्यथाकृतः॥४५१॥ श्रयं हि प्रागमात्यत्वे कारितोऽनून्मयैव हि । तन्मे प्रत्युपकाराय युक्तमस्य कुलोचितम् ॥ ४२ ॥ तदत्यासन्नमृत्योर्मे पर्याप्तं राज्यचिन्तया । कृते प्रतिचिकीर्बुद्धिं प्रयोदये ऽहं तथापि हि ॥ ४५३ ॥ मद्धीपिशाचिकाग्रस्तः सोऽपि मा राज्यमश्रुताम् । इति तस्यापकारेण करिष्ये समयोचितम् ॥४॥ संयोज्य योगमन्त्राद्यैर्वरगन्धान्समुजके। लिखिताकरर्जेन सह सो ऽदिपायधीः॥५॥ समुजतुनालिप्य पेटायां स सुधीर्यधात् । तालयामास तां पेटां तालकानां शतेन च ॥५६॥ गेहान्तय॑स्य तां गेहसर्वस्वमिव पेटिकाम् । दीनानाथादिपात्रेयश्चाणक्यो न्यददाद्धनम् ॥ ४५७॥ Jain Educalana For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy