SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ CREASEASALAAAAMALX मयूरपोषकमहत्तरस्य हितुस्तदा। अजूदापन्नसत्त्वायाश्चन्छपानाय दोहदः॥२३१॥ तत्कुटुम्बेन कथितश्चाणक्याय स दोहदः। पूरणीयः कथमसाविति पृष्टो ऽवदच्च सः॥२३॥ यद्येतस्या जातमात्रं दारकं मम दत्थ नोः। तदाहं पूरयाम्येव शशनृत्पानदोहदम् ॥ २३३॥ अपणे दोहदे गर्दनाशो ऽस्या मा नवत्विति । तन्मातापितरौ तस्यामंसातां वचनं हि तत् ॥ १३४॥ चाणक्यो ऽकारयच्चाथ सल्लि तृणमएमपम् । पिधानधारिणं गुप्तं तदूधै चामुचन्नरम् ॥ २३५॥ तस्याधो ऽकारयामास स्थालं च पयसा नृतम् । ऊर्जराकानिशीथे च तन्मुः प्रत्यबिम्ब्यत ॥ ३६॥ गुर्विण्यास्तत्र सङ्क्रान्तं पूर्णेन्डं तमदर्शयत् । पिबेत्युक्ता च सा पातुमारेने विकसन्मुखी ॥२३७ ॥ सापाद्यया यथा गुप्तपुरुषेण तथा तथा । न्यधीयत पिधानेन तष्ठिकं तार्णमएमपम् ॥३०॥ पूरिते दोहदे चैवं समये ऽसूत सा सुतम् । चन्जगुप्तानिधानेन पितृभ्यां सो ऽन्यधीयत ॥ २३ए॥ चन्छवच्चन्छगुप्तो ऽपि व्यवर्धत दिने दिने । मयूरपोषककुलोत्पलिनीवनलासकः॥२०॥ सुवर्णोपार्जनधिया चाणक्यो ऽपि परित्रमन् । गवेषयितुमारेले धातुवादविशारदान् ॥११॥ इतश्च चन्मगुप्तोऽर्ने रममाणो दिने दिने । विलेने नूपतिरिव तेन्यो ग्रामादिकं सदा ॥॥ हस्तीकृत्य हयीकृत्य चारुरोह स बाखकान् । प्रायो हिनाविनी लक्ष्मीरिङ्गितैरपि सूच्यते ॥४३॥ क्रमयोगेन चाणक्यस्तत्रैवागात्परिज्रमन् । चन्मगुप्तं तयाचेष्टं दृष्ट्वा चातिविसिमिये ॥२॥ चाणक्यस्तत्परीक्षार्थमेवमानाषते स्म तम् । हे राजन्मह्यमपि हि किंचनापि प्रदीयताम् ॥२५॥ १ कार्तिकीपूर्णिमामध्यरात्रौ. 9+SAMACROMAUSAMACHCOOO lain Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy