________________
सादिमात्रीकृतगुरौ तस्मिन्प्राशशिरोमणौ । मियो गृहीतसङ्केता इव सश्चक्रमुः कसाः ॥॥ यौवने पर्यणैषीस राजकन्याः कुलोन्नवाः । सम्पृक्तश्चाशुलत्तानिलतानिरिव पादपः ॥ ४२३ ॥ सकलत्रस्य चान्येयुःप्रासादे तस्य तस्थुषः। सागरर्षिः पुरीबाह्योपवने समवासरत् ॥४२॥ तत्र कामसमृघाख्यः सार्थवाहो महामुनिम् । तं प्रत्यलाजयन्नत्या मासक्षपणपारणे ॥१५॥ गृहे कामसमृधस्य पात्रदानप्रजावतः । वसुधारापतक्ष्योन्नः पात्रे दानाधि किं न हि ॥४१६॥ शिवस्तदनुतं श्रुत्वा गत्वावन्दत तं मुनिम् । निषसाद च तपादपद्मान्ते राजहंसवत् ॥ ४२ ॥ चतुर्दशानां पूर्वाणामाकरः सागरोऽपि हि । शिवस्य सपरीवारस्याचख्यौ धर्ममाईतम् ॥ ४२० ॥ विशेषतश्च संसारासारतां तस्य धीमतः। गमयामास स मुनिर्मनसि स्फटिकामले ॥४ ॥ शिवोऽपृढच्च तमृषि किं प्राग्नवनवः प्रनोः । स्नेहो मे पश्यतो यत्त्वां हर्षोऽयमधिकाधिकः ॥३०॥ ज्ञात्वा चावधिनाचख्यौ मुनिस्त्वं पूर्वजन्मनि । कनिष्ठोऽनर्मम नाता प्राणेभ्योऽप्यतिवद्वतः॥४३१॥ मया प्रव्रजितेन त्वमनिबन्नपि हि व्रतम् । उपायेन ग्राहितोऽसि परलोकहितेचया ॥४३॥ अजूव च सुरावावां सौधर्मे परमर्द्धिको । कुमुदेन्बोरिव प्रीतिस्तत्राप्यनवदावयोः ॥ ४३३ ॥ जवेऽस्मिन्वीतरागोऽहं स्वे परे वा समानहक् । त्वं त्वद्यापि सरागत्वालाग्नवस्नेहजाग्मयि ॥४३४॥ शिवोऽवदद्वतादानाद्देवोऽजूवं पुराप्यहम् । तदिहापि नवे पूर्वववद्देहि मे व्रतम् ॥ ४३५॥ आपृष्ठय पितरौ यावदायामि व्रतहेतवे । पूज्यास्तावदिहैवाध्वं यूयं मयि कृपाखवः ॥ ४३६॥ १ उपविशत ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org