SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रथमः गत्वा शिवकुमारोऽपि पितृपादान्व्यजिज्ञपत् । अद्य सागरदत्तर्षेः शुश्रुवे देशना मया ॥ ३७॥ तत्प्रसादादधिगता जवस्यासारता मया। ततस्तस्माधिरकोऽस्मि वीवधादिव जारिकः ॥४३० ॥ तत्सर्वथानुजानीथ प्रव्रज्याग्रहणाय माम् । प्रत्यूषो मोहतमसः शरणं सागरोऽद्य मे ॥४३॥ पितरावूचतुर्वत्स व्रतं मादत्स्व यौवने । नाद्यापि पूर्यतेऽस्माकं त्वत्क्रीमालोकजं सुखम् ॥४॥ अत्यन्तं निर्ममोऽस्त्वं कथमेकपदेऽपि हि । असंस्तुतानिवायुष्मन्यदस्मान्विजिहाँससि ॥४१॥ यदि जक्तोऽसि यद्यस्मानापृष्ठय च गमिष्यसि । तन्नकारैकवातूवा जवित्री रसनावयोः ॥ ४॥ इत्यनादिशतोः पित्रोः शिवो गन्तुमनीश्वरः। तत्रैव सर्वसावधनियमानावयत्यजूत ॥४३॥ मुनेः सागरदत्तस्य शिष्योऽहमिति निश्चयी। तस्थौ स मौनमालम्ब्य मौनं सर्वार्थसाधकम् ॥ ४॥ बलादप्यासितो जोक्तुं न किञ्चिबुनुजे च सः । मह्यं न रोचते किञ्चिदित्येकमवदन्मुहुः ॥ ४ ॥ एवमुकेजितो राजा शिवेन शिवकाविणा । इज्यपुत्रं दृढधर्म समाहूय समादिशत् ॥ ४६॥ व्रतार्थमविसृष्टेन शिवेन तनयेन मे । मौनमावम्बितं वत्स ग्रावनिष्ठुरचेतसा ॥४ ॥ मोघफाल इव दीपा करीव प्रनवन्मदः। जोजनायापि यतते न स चाटुशतैरपि ॥४॥ यथा वेत्सि तथा वत्स वत्सं नोजय मे शिवम् । त्वया चैवं कृतवता किं किं नोपकृतं मम ॥धए॥ मजीवपक्षिणं कायकुखायाजन्तुमुत्सुकम् । प्रत्याशापाशबन्धेन नियन्त्रय महाशय ॥४०॥ दृढधर्मोऽपि तामाज्ञामुररीकृत्य नृपतेः। ययौ शिवकुमारस्यान्यणे बुद्धिजलार्णवः॥४५१॥ १ लतासमूहात् । २ अपरिचितान् । ३ विशेषेण हातुमिच्छसि । ४ निष्फलफालः। ५ व्याघ्रः । Jain Educational For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy