________________
प्रथमः
गत्वा शिवकुमारोऽपि पितृपादान्व्यजिज्ञपत् । अद्य सागरदत्तर्षेः शुश्रुवे देशना मया ॥ ३७॥ तत्प्रसादादधिगता जवस्यासारता मया। ततस्तस्माधिरकोऽस्मि वीवधादिव जारिकः ॥४३० ॥ तत्सर्वथानुजानीथ प्रव्रज्याग्रहणाय माम् । प्रत्यूषो मोहतमसः शरणं सागरोऽद्य मे ॥४३॥ पितरावूचतुर्वत्स व्रतं मादत्स्व यौवने । नाद्यापि पूर्यतेऽस्माकं त्वत्क्रीमालोकजं सुखम् ॥४॥ अत्यन्तं निर्ममोऽस्त्वं कथमेकपदेऽपि हि । असंस्तुतानिवायुष्मन्यदस्मान्विजिहाँससि ॥४१॥ यदि जक्तोऽसि यद्यस्मानापृष्ठय च गमिष्यसि । तन्नकारैकवातूवा जवित्री रसनावयोः ॥ ४॥ इत्यनादिशतोः पित्रोः शिवो गन्तुमनीश्वरः। तत्रैव सर्वसावधनियमानावयत्यजूत ॥४३॥ मुनेः सागरदत्तस्य शिष्योऽहमिति निश्चयी। तस्थौ स मौनमालम्ब्य मौनं सर्वार्थसाधकम् ॥ ४॥ बलादप्यासितो जोक्तुं न किञ्चिबुनुजे च सः । मह्यं न रोचते किञ्चिदित्येकमवदन्मुहुः ॥ ४ ॥ एवमुकेजितो राजा शिवेन शिवकाविणा । इज्यपुत्रं दृढधर्म समाहूय समादिशत् ॥ ४६॥ व्रतार्थमविसृष्टेन शिवेन तनयेन मे । मौनमावम्बितं वत्स ग्रावनिष्ठुरचेतसा ॥४ ॥ मोघफाल इव दीपा करीव प्रनवन्मदः। जोजनायापि यतते न स चाटुशतैरपि ॥४॥ यथा वेत्सि तथा वत्स वत्सं नोजय मे शिवम् । त्वया चैवं कृतवता किं किं नोपकृतं मम ॥धए॥ मजीवपक्षिणं कायकुखायाजन्तुमुत्सुकम् । प्रत्याशापाशबन्धेन नियन्त्रय महाशय ॥४०॥ दृढधर्मोऽपि तामाज्ञामुररीकृत्य नृपतेः। ययौ शिवकुमारस्यान्यणे बुद्धिजलार्णवः॥४५१॥
१ लतासमूहात् । २ अपरिचितान् । ३ विशेषेण हातुमिच्छसि । ४ निष्फलफालः। ५ व्याघ्रः ।
Jain Educational
For Personal and Private Use Only
www.jainelibrary.org