SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ प्रथमः ॥४॥ Jain Educationa International व्रतमादित्सोः किं राज्येन सुतेन किम् । धीमति व्रतमादास्ये त्वं स्वं संवर्धयात्मजम् ॥ १०४ ॥ धारिष्यदिधे नाहं त्वां विना स्थातुमीश्वरी । सत्यः पत्यनुयायिन्यः समये यत्र तत्र वा ॥ १०५ ॥ तालेऽपि सुते राज्यं निदधीया अहं पुनः । शुश्रूषिष्ये वनेऽपि त्वां देवायेव पार्श्वगा ॥ १०६ ॥ रजस्तरुरिव सुतः स्वैरेव कर्मतिः । प्रसन्नचन्द्रो बालोऽपि वर्धतां तेन किं मम ॥ १०७ ॥ सोमचन्द्रस्ततो राज्यमारोप्य तनुजन्मनि । दिक्प्रोषितस्तापसोऽनूपल्या धात्र्या च संयुतः ॥ १०० ॥ श्रमपदं किञ्चिच्चिरशून्यमशिश्रयत् । पुस्तपं च तपस्तेपे शुष्कपत्रादिनोजनः ॥ १०७ ॥ पलाशपत्राण्यादाय स श्राश्रमकुटीं व्यधात् । मृगाणामध्वगानां च शीतलायामृतप्रपाम् ॥ ११० ॥ स्वास्वाद्न्युदकानि वनस्पतिफलानि च । सोमेन्दुरानयत्पत्न्यै स्यूतंस्तत्प्रेमतन्तुभिः ॥ १११ ॥ तत्रापि धारिणी सा तु पत्यावत्यन्तनतिजाक् । तल्पं प्रकरूपयामास तदर्थ कोमलैस्तृणैः ॥ ११२ ॥ तत्रेङ्गदानि पक्वानि पेषं पेषं च धारिणी । स्नेहं जग्राह दिवसे चक्रे च निशि दीपकान् ॥ ११३ ॥ अरण्यगोमयैरार्वैः सा लिलेपाश्रमाङ्गणम् । पत्युः सुखासिकाहेतोर्मार्जयामास चासकृत् ॥ ११४ ॥ तत्राश्रमे दम्पती तौ खालयन्तौ मृगार्जकान् । तपः कष्टमजानन्तौ कश्चित्कालं व्यतीयतुः ॥ ११५ ॥ सन्तोषसुखधारिण्याः धारिण्याः पूर्वसम्भवः । तत्र क्रमेण ववृधे गर्भोऽनुत्पादितव्यथः ॥ ११६ ॥ धारिया सूनुरन्यूनखक्षणः सुषुवेऽन्यदा । कान्त्या दीप इवातैलपूरोऽन्तः सूतिकागृहम् ॥ ११७ ॥ श्राश्रमे वकखान्येवेत्यवेष्टयत स वल्कलैः । पित्रा वल्कलचीरीति ततस्तन्नाम कल्पितम् ॥ ११८ ॥ १ प्रोतः । २ पिष्ट्वा पिष्ट्वा । For Personal and Private Use Only सगः ॥४॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy