________________
प्रथमः
॥४॥
Jain Educationa International
व्रतमादित्सोः किं राज्येन सुतेन किम् । धीमति व्रतमादास्ये त्वं स्वं संवर्धयात्मजम् ॥ १०४ ॥ धारिष्यदिधे नाहं त्वां विना स्थातुमीश्वरी । सत्यः पत्यनुयायिन्यः समये यत्र तत्र वा ॥ १०५ ॥ तालेऽपि सुते राज्यं निदधीया अहं पुनः । शुश्रूषिष्ये वनेऽपि त्वां देवायेव पार्श्वगा ॥ १०६ ॥ रजस्तरुरिव सुतः स्वैरेव कर्मतिः । प्रसन्नचन्द्रो बालोऽपि वर्धतां तेन किं मम ॥ १०७ ॥ सोमचन्द्रस्ततो राज्यमारोप्य तनुजन्मनि । दिक्प्रोषितस्तापसोऽनूपल्या धात्र्या च संयुतः ॥ १०० ॥
श्रमपदं किञ्चिच्चिरशून्यमशिश्रयत् । पुस्तपं च तपस्तेपे शुष्कपत्रादिनोजनः ॥ १०७ ॥ पलाशपत्राण्यादाय स श्राश्रमकुटीं व्यधात् । मृगाणामध्वगानां च शीतलायामृतप्रपाम् ॥ ११० ॥ स्वास्वाद्न्युदकानि वनस्पतिफलानि च । सोमेन्दुरानयत्पत्न्यै स्यूतंस्तत्प्रेमतन्तुभिः ॥ १११ ॥ तत्रापि धारिणी सा तु पत्यावत्यन्तनतिजाक् । तल्पं प्रकरूपयामास तदर्थ कोमलैस्तृणैः ॥ ११२ ॥ तत्रेङ्गदानि पक्वानि पेषं पेषं च धारिणी । स्नेहं जग्राह दिवसे चक्रे च निशि दीपकान् ॥ ११३ ॥ अरण्यगोमयैरार्वैः सा लिलेपाश्रमाङ्गणम् । पत्युः सुखासिकाहेतोर्मार्जयामास चासकृत् ॥ ११४ ॥ तत्राश्रमे दम्पती तौ खालयन्तौ मृगार्जकान् । तपः कष्टमजानन्तौ कश्चित्कालं व्यतीयतुः ॥ ११५ ॥ सन्तोषसुखधारिण्याः धारिण्याः पूर्वसम्भवः । तत्र क्रमेण ववृधे गर्भोऽनुत्पादितव्यथः ॥ ११६ ॥ धारिया सूनुरन्यूनखक्षणः सुषुवेऽन्यदा । कान्त्या दीप इवातैलपूरोऽन्तः सूतिकागृहम् ॥ ११७ ॥ श्राश्रमे वकखान्येवेत्यवेष्टयत स वल्कलैः । पित्रा वल्कलचीरीति ततस्तन्नाम कल्पितम् ॥ ११८ ॥
१ प्रोतः । २ पिष्ट्वा पिष्ट्वा ।
For Personal and Private Use Only
सगः
॥४॥
www.jainelibrary.org