SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ सत्या तत्रैव वन्दित्वा सोऽस्मानग्रे स्थितानिव । बालोच्याथ प्रतिक्रम्य प्रशस्तं ध्यानमास्थितः ॥ प्रसन्नचन्घो राजर्षिः शुलध्यानकृशानुना । कर्मकक्षमुवोष जाग्ऽानारण्यसंजवम् ॥ ए॥ श्रेणिकस्तस्य राजर्षेश्चरितेन सुगन्धिना । वासितः श्रीमहावीर धर्मवीरो व्यजिज्ञपत् ॥ ए. ॥ अपि बालं सुतं राज्ये विनिवेश्य विशांपतिः। प्रसन्नचंजो जगवन्प्रव्रज्यामाददे कथम् ॥ ए१ ॥ श्रयाख्यनगवानाजन्नगरे पोतनानिधे । अनूत्सौम्यतया चंजः सोमचन्द्रो महीपतिः॥ए॥ सधर्मचारिणी तस्य धारिणी धर्मधारिणी । बजूव शीलालङ्कारा विवेकजलदीर्घिका ॥ ए३ ॥ सा गवाहेऽन्यदा पत्युरासीनस्य कचोच्चयम् । स्वयं करसरोजान्यां विवरीतुं प्रचक्रमे ॥ ए॥ ददर्श च तदा राज्ञः पखितं मूर्ध्नि धारिणी । स्थानं स्वीकृत्यनिज्ञानं जरयेव निवेशितम् ॥५॥ व्याजहार च राजानं स्वामिन्दूतोऽयमागतः। दिशोऽवलोक्य राजापि प्रोचे किं नेह दृश्यते ॥ ए६ ॥3 राइयथादर्शयप्राज्ञः पखितं मूर्युवाच च । प्राणेश केशराजोऽयं प्रशस्यो धर्मदौत्यकृत् ॥ ए॥ .. तृतीयवयसः शस्त्रमिव यौवनघातकम् । तन्मूर्ध्नि पखितं दृष्ट्वा राजा फरमनायत ॥ ए॥ अन्यधाचारिणी देव किं वृष्यत्वेन खडासे । अप्यकं पवितं दृष्ट्वा यद्येवं धर्मनायसे ॥एए॥ पटहोद्धोषणां कृत्वा लोकः सर्वो निषेत्स्यते । न यथा वृधजावं ते वार्तयापि प्रकाशयेत् ॥ १० ॥ राजा प्रोवाच जिहेमि नाहं पखितदर्शनात् । दौर्मनस्ये पुनरिदं कारणं जीवितेश्वरि ॥११॥ श्रदृष्टपखितैरस्मत्पूर्वजैराददे व्रतम् । अहं तु विषयासक्तः प्रिये पलितवानपि ॥१०॥ अहमहाय गृह्णामि व्रतमेवं स्थितेऽपि हि । किंतु उग्धमुखे सूनौ राज्यमारोप्यते कथम् ॥ १०३ ॥ Jan Educatananternational For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy