________________
पञ्चमः
॥ ५६ ॥
Jain Educationa International
स्वयं मात्रा स्वयं धात्र्या ब्राह्मण्या सो र्नकस्तया । पास्यमानः क्रमेणानूत्पादचङ्क्रमणमः ॥ ६२ ॥ ती चाष्टमे वर्षे पछेति स मातरम् । व नाम मे पिता मातर्वेषेणाविधवा ह्यसि ॥ ६३ ॥ मातापि कथयामास प्रवत्राज पिता तव । तदा त्वमुदरस्थो ऽनूः पालितो ऽसि मयार्जक ॥ ६४ ॥ पूर्वी पितरं त्वमायुष्मन्यथा ह्यसि । त्वामप्यदृष्टपूर्व्येवं तथा जनयिता तव ॥ ६५ ॥ तव शय्यनवो नाम पिता यज्ञरतो ऽभवत् । प्रतार्य धूर्तश्रमणैः पर्यव्राज्यत कैरपि ॥ ६६ ॥ पितुः शय्यम्नवस्यर्षेर्दर्शनायोत्सुकः सुतः । निरियाय गृहाद्वालो वञ्चयित्वा स्वमातरम् ॥ ६७ ॥ तदा शय्यम्नवाचार्यश्चम्पायां विहरन्नभूत् । बालो ऽपि तत्रैव ययावाकृष्टः पुण्यराशिना ॥ ६८ ॥ काय चिन्तादिना सूरिः पुरीपरिसरे ब्रजन् । ददर्श दूरादायान्तं तं बालं कमलेक्षणम् ॥ ६९ ॥ शय्यनवस्य तं बालं पश्यतो ऽब्धेरिवोरुपम् । स्नेहा तिरेकामुल्लासस्तदानूदधिकाधिकः ॥ ७० ॥ मुनिचन्द्रमसं दूरात्तं दृष्ट्वा बालको ऽपि हि । विकसघदनः सो ऽभूत्सद्यः कुमुदकोषवत् ॥ ७१ ॥ आचार्योऽपि हि तं बालं पप्रछातुहर्षभाक् । को ऽसि त्वं कुत आयासीः पुत्रः पौत्रोऽसि कस्य वा ॥ १२ ॥ सो को निदधे राजगृहादत्राहमागतः । सूनुः शय्यम्नवस्यास्मि वत्सगोत्रद्विजन्मनः ॥ ७३ ॥ मम गर्न स्थितस्यापि प्रव्रज्यामाददे पिता । तं गवेषयितुमहं बम्मीमि पुरात्पुरम् ॥ ७४ ॥ शय्यम्नवं मे पितरं जानते यदि तन्मम । पूज्यपादाः प्रसीदन्तु क्व सो ऽस्तीति वदन्तु च ॥ ७५ ॥ पितरं यदि पश्यामि तदा तत्पादसन्निधौ । परिव्रजाम्यहमपि या गतिस्तस्य सैव मे ॥ ७६ ॥ सूरिः प्रोवाच तातं ते जानामि स सुहृन्मम । शरीरेणाप्यनिन्नश्चायुष्मंस्तमिव विद्धि माम् ॥ 99 ॥
For Personal and Private Use Only
सर्गः
॥ ५६ ॥
jainelibrary.org