SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ वादशः ॥ १०२ ॥ Jain Educationa International राजावादी सुनन्दे त्वमपसर्प शिशुर्ह्यसौ । नागादाहूयमानस्त्वामजानन्निव मातरम् ॥ १२४ ॥ ततो राज्ञा धनगरिः प्राप्तावसरमीरितः । रजोहरणमुत्क्षिप्य जगादैवं मिताक्षरम् ॥ १२५ ॥ व्रते चेव्यवसायस्ते तत्वज्ञो ऽसि यदि स्वयम् । तत्रजोहरणं धर्मध्वजमादत्स्व मे ऽनघ ॥ १२६ ॥ वज्रस्तदैव कलन वोत्प्तिकरो द्रुतम् । दधावा निधनगिरि प्रक्कणत्पादघर्घरः ॥ १२७ ॥ गत्वा च पितुरुत्सङ्गमधिरुह्य विशुद्धधीः । तषजोहरणं लीलासरोजवडुपाददे ॥ १२८ ॥ वज्रेण पाणिपद्मान्यां रजोहरणमुद्धृतम् । विरराज रोमंगुन एव प्रवचनश्रियः ॥ १२५ ॥ उल्लसत्कुन्दकलिकाकार दन्तद्युतिस्मितः । स रजोहरणादृष्टिं नान्यत्रादान्मनागपि ॥ १३० ॥ दिनात्यये पद्मिनी सद्यो ग्लानिमुपेयुषी । हस्तविन्यस्तचिबुका सुनन्दैवमचिन्तयत् ॥ १३१ ॥ जाता मम प्रत्रजितो जर्ता प्रत्रजितो ऽथ मे । प्रत्रजिष्यति पुत्रो ऽपि प्रव्रजाम्यहमप्यतः ॥ १३२॥ नातान मे जर्ता न मे पुत्रो ऽपि सम्प्रति । तन्ममापि परिव्रज्या श्रेयसी गृहवासतः ॥ १३३ ॥ स्वयमेवेति न सुनन्दा सदनं ययौ । वज्रमादाय वसतिं प्रययुर्मुनयो ऽपि ते ॥ १३४ ॥ व्रतेन पपौ स्तन्यं वज्रस्तावघ्या अपि । इत्याचार्यैः परिव्राज्य साध्वीनां पुनरात ॥ १३५ ॥ उद्यनाग्यविशेषेण नववैराग्यभूभृशम् । सुनन्दापि प्रवत्राज तमाचार्यसन्निधौ ॥ १३६ ॥ पठदार्या मुखावृण्वन्नङ्गान्येकादशापि हि । पदानुसारी भगवान्वज्रो ऽधीयाय धीनिधिः ॥ १३७ ॥ अष्टवर्षो ऽनवो यावदार्याप्रतिश्रये । ततो वसत्यामा निन्ये हर्षजाग्निर्महर्षिनिः ॥ १३८ ॥ १ चामरः । For Personal and Private Use Only सर्गः ॥१०२॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy