________________
तृतीयः
॥ ४८ ॥
Jain Educationa International
सोमश्रीरस्ति तद्भार्या तस्या उदरभूरहम् । नागश्रीर्नाम दुहिता क्रमेणाप्तास्मि यौवनम् ॥ १७६ ॥ पितृभ्यां च प्रदत्ताहं चट्टाय द्विजसूनवे । सम्पदामनुरूपो हि स्त्रीणां सम्पद्यते वरः ॥ १०७ ॥ प्रयोजनेन केनाप्यधाहिकेनान्यदा मम । यातां पितरौ ग्रामं मां मुक्त्त्वैकाकिनीं गृहे ॥ १९० ॥ ग्रामान्तरं च पितरौ यस्मिन्नेव दिने गतौ । तस्मिन्नेव दिनेऽन्यागादिप्रचट्टः स महे ॥ १९ ॥ स्वसम्पदनुसारेण विनापि पितरौ तदा । तस्याकार्षमहं स्नानभोजनादिनिरौचितीम् ॥ २०० ॥ खद्वाप्रस्तरणं चैकं गृहसर्वस्वमात्मनः । शयनायार्पयामि स्म तस्याहं दिवसात्यये ॥ १०१ ॥ ततो मया चिन्तितं च पर्यङ्कोऽस्य समर्पितः । गृहोर्वी च लुलदवकरा तस्यां शये कथम् ॥ २०२ ॥ तद्विन्यतो शयनावयेऽस्य शयनीयके । निशि नीरन्ध्रतमसि न हि प्रक्ष्यति कोऽपि माम् ॥ २०३ ॥ स्वासमिति तत्रैव निर्विकारेण चेतसा । मदङ्गस्पर्शमासाद्य स त्वजून्मदनातुरः ॥ २०४ ॥ हिया कोण विषयनिरोधेन च तस्य तु । सद्यः शूलं समुत्पन्नं विपन्नस्तद्रुजा च सः ॥ २०५ ॥
चिन्तयं च जीताहं परासुमवलोक्य तम् । मम दोषेण पापायाः प्रापदेष मृतिं दिजः ॥ २०६ ॥ कस्याद्य कथयाम्येवं क उपायः करोमि किम् । एकाकिनी कथं चामुं गृहान्निःसारयाम्यहम् ॥ २०७ ॥ इत्यहं खण्डशोऽकार्षं कूष्माण्डमिव त६पुः । गर्त खनित्वा तत्रैव न्यधामथ निधानवत् ॥ २०८ ॥ पूरयित्वा च तं गर्ते सुषमीकृत्य चोपरि । श्रमार्जयमलिम्पं च ज्ञायते न यथा हि तत् ॥ २०९ ॥ पुष्पैर्गन्धैश्च धूपैश्च स्थानं तघासितं मया । ग्रामान्तराच्च पितरावागतौ स्तो ममाधुना ॥ २१० ॥ राजाप्युवाच यदिदं कुमारि कथितं त्वया । तत्सर्वमपि किं सत्यं ततः सा पुनरब्रवीत् ॥ १११ ॥ १ प्रसर्पत्सर्पा ।
For Personal and Private Use Only
सर्गः
॥ ४८ ॥
jainelibrary.org