________________
षष्ठः
स्वकुटुम्बवियोगेन क्लिश्यते तव नावुकः। श्वश्रूश्वशुरपादानामहमुत्कण्वितास्मि च ॥१६॥ अनुमन्यस्व मे नाथं स्वस्थानगमनं प्रति । तमन्वेष्याम्यहमपि तस्यायत्ता यतो ऽसवः ॥9॥ स्थास्यत्येवैष वाग्बधः प्रणन्तुं श्वशुरौ त्वहम् । एकाकिन्यपि यास्यामि किं कार्य तदनेन ते ॥७॥ इति साग्रहमुक्तस्तु जयसिंहो मुहुर्मुहुः । प्रयातुमनुमने च तमुदग्मथुरां प्रति ॥ ए॥ नगर्या निर्ययौ तस्यास्ततश्च स वणिक्सुतः। तमन्वगादनिकापि यामिनीव निशाकरम् ॥1॥ अन्निकानूत्तदा गुर्वी नेदीय प्रसवापि च । इति मार्गेऽपि सासूत सुतं लक्षणधारिणम् ॥१॥ स्थविरौ पितरौ नामकृति सूनोः करिष्यतः। इति तौ दम्पती नैव चक्रतुः स्वमनीषया ॥२॥ तयोरन्वङ् परिजनस्तं बालं लालयन्मुदा । अन्निकापुत्र इत्येवोलापनेन जगौ पथि ॥ ३ ॥ उत्तरामन्निकानाथो जगाम मथुरामथ । तौ ववन्दे च पितरौ तान्यां मुर्धन्यचुम्बि च ॥४॥ देशान्तरोपार्जनेयं ममोपादीयतामिति । ब्रुवाणः सोऽर्जकं पित्रोरर्पयामास हृष्टयोः ॥५॥ श्यं वधूर्वः पुत्रो ऽयं ममैतत्कुदिसम्भवः । इत्याचख्यौ च सम्बन्धं लक्तिबन्धुरया गिरा ॥ ६ ॥ पितरौ चक्रतुस्तस्य शिशोः सन्धीरणानिधाम् । अन्निकापुत्र इति तु लोकनाम्ना स पप्रथे॥७॥ लायमानः कुटुम्बेन वर्धमानोऽनिकासुतः। चतुर्वगोजेनसुखं प्रपेदे मध्यमं वयः॥॥ नोगानपास्य तृणवद्यौवने ऽपि स धीधनः। जयसिंहाचार्यपार्श्वे परिव्रज्यामुपाददे ॥ ए॥ स खड्गधारातीदणेन व्रतेन वतिनां वरः। आत्मनो दारयामास दारुणान्कर्मकएटकान्॥ ए.॥
१ भगिनीपतिः २ अनुगच्छन्
॥६
॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org