________________
Jain Educationa international
को गृह्णात्यवशिष्टान्नमिति पृष्टा महीभुजा । श्राख्यम्महानसायुक्ताः स्वामिन्नादद्महे वयम् ॥ १०६ ॥ यादिदेश च तान्राजा यदन्नमवशिष्यते । श्रकृताकारितार्थिन्यः साधुच्यो देयमेव तत् ॥ १०७ ॥ व्यं दास्यामि वस्तेन सनिर्वाहा जविष्यथ । न हि केष्वपि कार्येषु सीदति अव्यवाञ्जनः ॥ १०८ ॥
शिष्टान्नपानादि तदाद्यपि तदाज्ञया । साधुभ्यो ददिरे ते ऽपि स्वीचक्रुः शुद्धिदर्शनात् ॥ १०९ ॥ श्रमणोपासको राजा कान्दविकानथादिशत् । तैलाज्यदधिविक्रेतुन्वस्त्र विक्रयकानपि ॥ ११० ॥ यत्किंचिदुपकुरुते साधूनां देयमेव तत् । तन्मूल्यं वः प्रदास्यामि मा स्म शङ्कध्वमन्यथा ॥ १११ ॥ ते तथाजरे कर्तुं जातहर्षा विशेषतः । विक्रीयमाणे पण्ये हि वणिजामुत्सवो महान् ॥ ११२ ॥ तत्तथार्यसुहस्ती तु दोषयुक्तं विदन्नपि । सेहे शिष्यानुरागेण लिप्तचित्तो बलीयसा ॥ ११३ ॥ सुस्तिनमितश्चार्यमहागिरिरभाषत । अनेषणीयं राजान्नं किमादत्से विन्नपि ॥ ११४ ॥ सुहस्त्युवाच जगवन्यथा राजा तथा प्रजाः । राजानुवर्तनपराः पौरा विश्राणयन्त्यदः ॥ ११५ ॥ मायेयमिति कुपितो जगादार्यमहागिरिः । शान्तं पापं विसम्नोगः खल्वतः परमावयोः ॥ ११६ ॥ सामाचारी समानैर्हि साधुनिः साधु सङ्गतम् । सामाचारी विभिन्नस्य निन्नो ऽध्वातः परं तव ॥ ११७ ॥ वेपमानो जिया बाल व जक्तः सुहस्त्यपि । श्रर्यमहा गिरिपादान्वन्दित्वाचे कृताञ्जलिः ॥ ११८ ॥ सापराधो ऽस्मि जगन्मिथ्याः कृतमस्तु मे । क्षम्यतामपराधो ऽयं करिष्ये नेदृशं पुनः ॥ ११९ ॥ चे महागिरिरथ दोषः को नाम ते ऽथवा । पुरा जगवता वीरस्वामिनैतद्धि जाषितम् ॥ १२० ॥ १ ददन्ति
For Personal and Private Use Only
www.jainelibrary.org