________________
एकादशः
ततःप्रेषीदनार्येषु साधुवेषधरानरान् । ते सम्प्रत्याज्ञयानार्यानेवमन्वशिषन्नृशम् ॥१॥ विचत्वारिंशता दोषैरेजिरेनिर्विवर्जितम् । वस्त्रपात्रानपानादि देयमस्मास्वहो स्वयम् ॥ ए॥ अध्येतव्यं चेदमिदं ततो युष्मासु तोषनाकू। नविता सम्प्रतिस्वामी कोपिष्यत्यन्यथा पुनः॥ ए३॥ सतः सम्प्रतिराजस्य परितोषार्थमुद्यताः । ते तु तत्पुरुषादिष्टमन्वतिष्ठन्दिने दिने ॥ ए४॥ एवं साधूचिताचारचतुरेषु कृतेषु तु । श्रनार्येषु सम्प्रतिना विज्ञप्ता गुरवः पुनः॥५॥ कदापि श्रमणा एते जगवन्नार्यदेशवत् । अनार्येष्वपि देशेषु विहरन्ति कुतो न हि ॥ ए६॥ व्याजहुः सूरयो ऽनार्यदेशेष्वज्ञानतः सदा । ज्ञानदर्शनचारित्राएयुत्सर्पन्ति न पार्थिव ॥ ए॥ राजा प्रोवाच जगवन्ननार्येष्वपि सम्प्रति । श्रमणान्प्रेष्य जानीध्वं तेषामाचारचातुरीम् ॥ ए॥ एवं राज्ञो ऽतिनिर्बन्धादाचायः के ऽपि साधवः । विहर्तुमादिदिशिरे ततो ऽन्ध्रप्रमिलादिषु ॥ एए॥ अनार्याः प्रेक्ष्य तान्साधून्सम्प्रतेः पुरुषा इति । ज्ञात्वा प्राशिळ्या तेन्यो जक्तपानादिकं दः॥१०॥ निरवधं श्रावकत्वमनार्येष्वपि साधवः । दृष्ट्वा गत्वा स्वगुरवे पुनराख्यन्सविस्मयाः॥११॥ एवं सम्प्रतिराजेन स्वशक्त्या बुद्धिगर्नया । देशाः साधुविहारार्हा श्रनार्या अपि चक्रिरे ॥१०॥ राज्ञा प्राग्जन्मरकत्वं बीनत्सं स्मरता निजम् । महासत्राण्यकार्यन्त पूर्धारेषु चतुर्वपि ॥ १०३ ॥ श्रयं निजः परो वायमित्यपेक्षाविवर्जितम् । तत्रानिवारितं प्रापुर्बोजनं नोजनेबवः॥१०॥ यदवाशिष्यतान्नादि मुक्तवत्सु बुजुकुषु । तचिनज्योपाददिरे महानसनियोगिनः॥१०॥
१ पाचकाः
Jain Education international
For Personal and Private Use Only
www.jainelibrary.org