________________
AKASHAIL
वन्दित्वा श्रीमदर्हम्तमथ तैः परमार्हतैः । रथ्यैरिवाग्रतोनूय स्वयमाचकृषे रथः ॥ ७ ॥ नागरीनिरुपक्रान्तसहलीसकरासकः । चतुर्विधातोद्यवादसुन्दरप्रेक्षणीयकः ॥ ७॥ परितः श्राविकालोकगीयमानोरुमङ्गतः। प्रतीन्विविधां पूजां प्रत्यदृ प्रतिमन्दिरम् ॥ ए॥ बहलैः कुङ्कमाम्नोनिरनिषिक्ताग्रनूतखः। सम्प्रतेः सदनधारमाससाद शनै रथः॥०॥
॥त्रिनिर्विशेषक। राजापि सम्प्रतिरथ रथपूजार्थमुद्यतः । श्रागात्पनसफलवत्सर्वाङ्गोनिन्नकण्टकः ॥ १॥ रथानिरूढां प्रतिमां पूजयाष्टप्रकारया। अपूजयन्नवानन्दसरोहंसो ऽवनीपतिः॥२॥ तदानीमेव सामन्तानाहूय निखिलानपि । सम्यक्त्वं ग्राहयित्वैवमादिदेश विशांपतिः॥३॥ मन्यध्वमयि सामन्ताः सम्यग्मां स्वामिनं यदि । तन्नवन्तु सुविहितश्रमणानामुपासकाः॥४॥ भव्यैरपि न मे किंचिद्युष्मदत्तैः प्रयोजनम् । एवं कृते हि सामन्ताः प्रियं भवति मे कृतम् ॥ ५ ॥ एवमाझाप्य सामन्ता विसृष्टाः स्वस्वनीवृति । गत्वा चक्रुः स्वामिन्नत्त्या श्रमणानामुपासनाम् ॥६॥ प्रावर्तयन्रथयात्रां तत्रानुगमनं तथा । रथाग्रे पुष्पवृष्टिं च चैत्यपूजां च ते व्यधुः॥७॥ इत्यादि श्रावकाचारं से सर्वे चक्रिरे तथा । प्रान्तदेशा अपि साधुविहाराहा॑ यथाजवन् ॥ ७॥ सम्प्रतिश्चिम्तयामास निशीथसमये ऽन्यदा । अनार्येष्वपि साधूनां विहारं वतर्याम्यहम् ॥ नए॥ इत्यनार्यानादिदेश राजा दध्ध्वं करं मम । तथा तथास्मत्पुरुषा मार्गयन्ति यथा यथा ॥ ए०॥
१ गृहन् २ स्वस्वदेशे.
SORREARSANSAREERKAR
Jain Education
For Personal and Private Use Only
www.jainelibrary.org