SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ AKASHAIL वन्दित्वा श्रीमदर्हम्तमथ तैः परमार्हतैः । रथ्यैरिवाग्रतोनूय स्वयमाचकृषे रथः ॥ ७ ॥ नागरीनिरुपक्रान्तसहलीसकरासकः । चतुर्विधातोद्यवादसुन्दरप्रेक्षणीयकः ॥ ७॥ परितः श्राविकालोकगीयमानोरुमङ्गतः। प्रतीन्विविधां पूजां प्रत्यदृ प्रतिमन्दिरम् ॥ ए॥ बहलैः कुङ्कमाम्नोनिरनिषिक्ताग्रनूतखः। सम्प्रतेः सदनधारमाससाद शनै रथः॥०॥ ॥त्रिनिर्विशेषक। राजापि सम्प्रतिरथ रथपूजार्थमुद्यतः । श्रागात्पनसफलवत्सर्वाङ्गोनिन्नकण्टकः ॥ १॥ रथानिरूढां प्रतिमां पूजयाष्टप्रकारया। अपूजयन्नवानन्दसरोहंसो ऽवनीपतिः॥२॥ तदानीमेव सामन्तानाहूय निखिलानपि । सम्यक्त्वं ग्राहयित्वैवमादिदेश विशांपतिः॥३॥ मन्यध्वमयि सामन्ताः सम्यग्मां स्वामिनं यदि । तन्नवन्तु सुविहितश्रमणानामुपासकाः॥४॥ भव्यैरपि न मे किंचिद्युष्मदत्तैः प्रयोजनम् । एवं कृते हि सामन्ताः प्रियं भवति मे कृतम् ॥ ५ ॥ एवमाझाप्य सामन्ता विसृष्टाः स्वस्वनीवृति । गत्वा चक्रुः स्वामिन्नत्त्या श्रमणानामुपासनाम् ॥६॥ प्रावर्तयन्रथयात्रां तत्रानुगमनं तथा । रथाग्रे पुष्पवृष्टिं च चैत्यपूजां च ते व्यधुः॥७॥ इत्यादि श्रावकाचारं से सर्वे चक्रिरे तथा । प्रान्तदेशा अपि साधुविहाराहा॑ यथाजवन् ॥ ७॥ सम्प्रतिश्चिम्तयामास निशीथसमये ऽन्यदा । अनार्येष्वपि साधूनां विहारं वतर्याम्यहम् ॥ नए॥ इत्यनार्यानादिदेश राजा दध्ध्वं करं मम । तथा तथास्मत्पुरुषा मार्गयन्ति यथा यथा ॥ ए०॥ १ गृहन् २ स्वस्वदेशे. SORREARSANSAREERKAR Jain Education For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy