SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ हादशः ॥१३॥ प्रावृषि प्रथमायां च व्यस्यास्य कथापि का । दातारो ऽप्यनिमेषादा अस्पृचरणा इति ॥१५३॥ नियतं देवपिएमो ऽयं साधूनां न हि कहपते । तस्मादनात्तपिएमो ऽपि ब्रजामि गुरुसन्निधौ ॥१५॥ ॥त्रिनिर्विशेषकम् ॥ इत्यनादाय तनिदां वज्रस्वामी न्यवर्तत । प्रत्यहीय तैश्चायो जगदे विस्मितैः सुरैः ॥ १५॥ वयं हि जुम्लका देवाः प्राग्जन्मसुहृदस्तव । त्वां अष्टुमागमामेह त्वमद्यापि हि नः सुहृत् ॥ १५६ ॥ अथ वैक्रियलब्ध्याख्यां विद्यां तोषनृतो ऽमराः। निष्क्रय कृप्तमायाया श्व वज्राय ते ददुः॥१७॥ ज्येष्ठे मास्यन्यदा वज्रो विहरंश्च बहिर्जुवि । नैगमीनूय तैर्देवैघृतपूरैय॑मन्त्र्यत ॥ १५ ॥ वज्रो गत्वा तदावासे देवपिण्डं च पूर्ववत् । ज्ञात्वा न खलु जग्राहोपयोगविडुरो हि सः॥१५॥ वज्राय पूर्वसुहृदे विद्यामाकाशगामिनीम् । प्रदउस्तोषलाजस्ते स्वं स्वं स्थानमयो ययुः ॥ १६० ॥ ततो विहरतो गबमध्ये वज्रस्य चालवत् । पदानुसारिलब्धात्ता सुस्थिरैकादशाङ्ग्यपि ॥ १६१॥ अधीयमानमोषीद्यद्यत्पूर्वगताद्यपि । तत्तजग्राह जगवान्वज्रो मेधाविनां वरः॥१६॥ यदा पति स्थविरा वज्रं स्माइस्तदा हि सः । किंचिक्षुणगुणारावं निजालुरिव निर्ममे ॥ १६३ ॥ स्थविराज्ञानङ्गनीरुः स्वशक्तिं चाप्रकाशयन् । अव्यक्तमुद्गृणन्किंचित्सो ऽश्रौषीत्पठतो ऽपरान् ॥१६॥ अन्यस्मिन्नह्नि मध्याह्ने निदार्थ साधवो ययुः । श्राचार्य मिश्रा अपि ते बहिर्जूमौ विनिर्ययुः ॥ १६५॥ तस्थौ तु वज्र एकाकी पश्चासतिरक्षकः । स साधूनां मएमलेन वेष्टिंकाः सन्न्यवीविशत् ॥ १६६ ॥ १ उपधीन् । 964CACALCANOCOLORCACAAROCAOS ॥१०३॥ Jain E tna For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy