SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ पञ्चमः ॥५५॥ ततो यूपमुपाध्यायस्तमुत्पाव्य यथास्थिताम् । तामहत्प्रतिमां रानी दर्शयित्वैवमब्रवीत ॥३१॥ श्यं हि प्रतिमा यस्य देवस्य श्रीमदर्हतः। तत्त्वं तदितो धर्मो यज्ञादितु विझम्बना ॥३॥ श्रीमदर्हत्प्रणीतो हि धर्मो जीवदयात्मकः । पशुहिंसात्मके यज्ञे धर्मसम्भावनापि का ॥ ३३ ॥ जीवामो वयमेवं तु हन्त दम्नेन नूयसा। तत्त्वं जानीहि मां मुश्च जव त्वं परमाईतः॥३४॥ चिरं प्रतारितो ऽसि त्वं मया स्वोदरपूर्तये । नातः परमुपाध्यायस्तवास्मि स्वस्ति ते ऽनघ ॥ ३५ ॥ शय्यम्नवो ऽपि तं नत्वा यज्ञोपाध्यायमब्रवीत् । त्वमुपाध्याय एवासि सत्यतत्त्वप्रकाशनात् ॥३६॥ इति शय्यम्नवस्तस्मै सर्वमत्यन्ततोषनाक् । सुवर्णताम्रपात्रादि यझोपकरणं ददौ ॥३७॥ स्वयं तु निर्जगामाशु महर्षी तौ गवेषयन् । ययौ च तत्पदैरेव प्रजवस्वामिसन्निधौ ॥ ३० ॥ ववन्दे प्रजवस्वामिपादान्सर्वान्मुनींश्च सः। धर्मलालाशिषा तैश्चाजिनन्दित उपाविशत ॥ ३ए ॥ कृताञ्जलिश्च प्रजवाचार्यपादान्व्यजिज्ञपत् । जगवन्तो धर्मतत्त्वं ब्रूध्वं मे मोक्कारणम् ॥ ४०॥ प्रनवस्वाम्यथाचख्यावहिंसा धर्म आदिमः । चिन्तनीयः शुलोदकर्को यथात्मनि तथापरे ॥१॥ वाच्यं प्रियं मितं तथ्यं परस्याबाधकं च यत् । तत्तथ्यमपि नो वाच्यं परवाधा नवेद्यतः॥४॥ अदत्तं नाददीतार्थ नित्यं सन्तोषभाग्नवेत् । इहापि मोदसुखन्नागिव सन्तोषनाग जनः ॥ ४३ ॥ ऊर्ध्वरेता नवेत्प्राज्ञः सर्वतो मैथुनं त्यजन् । मैथुनं खलु संसार विषपादपदोहदः ॥ ॥ मुक्त्वा परिग्रहं सर्व स्वशरीरे ऽपि निःस्पृहः । आत्मारामो जवेदिघान्यदीछेदपुनर्जवम् ॥ ४ ॥ अहिंसासूनृतास्तेयब्रह्माकिञ्चन्यलक्षणैः । व्रतैः पञ्चन्निरप्येवं नवादात्मानमुघरेत् ॥ ६ ॥ ॥ ५॥ Jain catena For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy