________________
पञ्चमः
॥५५॥
ततो यूपमुपाध्यायस्तमुत्पाव्य यथास्थिताम् । तामहत्प्रतिमां रानी दर्शयित्वैवमब्रवीत ॥३१॥ श्यं हि प्रतिमा यस्य देवस्य श्रीमदर्हतः। तत्त्वं तदितो धर्मो यज्ञादितु विझम्बना ॥३॥ श्रीमदर्हत्प्रणीतो हि धर्मो जीवदयात्मकः । पशुहिंसात्मके यज्ञे धर्मसम्भावनापि का ॥ ३३ ॥ जीवामो वयमेवं तु हन्त दम्नेन नूयसा। तत्त्वं जानीहि मां मुश्च जव त्वं परमाईतः॥३४॥ चिरं प्रतारितो ऽसि त्वं मया स्वोदरपूर्तये । नातः परमुपाध्यायस्तवास्मि स्वस्ति ते ऽनघ ॥ ३५ ॥ शय्यम्नवो ऽपि तं नत्वा यज्ञोपाध्यायमब्रवीत् । त्वमुपाध्याय एवासि सत्यतत्त्वप्रकाशनात् ॥३६॥ इति शय्यम्नवस्तस्मै सर्वमत्यन्ततोषनाक् । सुवर्णताम्रपात्रादि यझोपकरणं ददौ ॥३७॥ स्वयं तु निर्जगामाशु महर्षी तौ गवेषयन् । ययौ च तत्पदैरेव प्रजवस्वामिसन्निधौ ॥ ३० ॥ ववन्दे प्रजवस्वामिपादान्सर्वान्मुनींश्च सः। धर्मलालाशिषा तैश्चाजिनन्दित उपाविशत ॥ ३ए ॥ कृताञ्जलिश्च प्रजवाचार्यपादान्व्यजिज्ञपत् । जगवन्तो धर्मतत्त्वं ब्रूध्वं मे मोक्कारणम् ॥ ४०॥ प्रनवस्वाम्यथाचख्यावहिंसा धर्म आदिमः । चिन्तनीयः शुलोदकर्को यथात्मनि तथापरे ॥१॥ वाच्यं प्रियं मितं तथ्यं परस्याबाधकं च यत् । तत्तथ्यमपि नो वाच्यं परवाधा नवेद्यतः॥४॥ अदत्तं नाददीतार्थ नित्यं सन्तोषभाग्नवेत् । इहापि मोदसुखन्नागिव सन्तोषनाग जनः ॥ ४३ ॥ ऊर्ध्वरेता नवेत्प्राज्ञः सर्वतो मैथुनं त्यजन् । मैथुनं खलु संसार विषपादपदोहदः ॥ ॥ मुक्त्वा परिग्रहं सर्व स्वशरीरे ऽपि निःस्पृहः । आत्मारामो जवेदिघान्यदीछेदपुनर्जवम् ॥ ४ ॥ अहिंसासूनृतास्तेयब्रह्माकिञ्चन्यलक्षणैः । व्रतैः पञ्चन्निरप्येवं नवादात्मानमुघरेत् ॥ ६ ॥
॥
५॥
Jain
catena
For Personal and Private Use Only
www.jainelibrary.org