Book Title: Parishisht Parv Author(s): Hemchandracharya, Publisher: Yashovijay Jain Granthmala View full book textPage 2
________________ प्रथमः ॥ १ ॥ याम्यस्य जरतार्धस्य सर्वस्वनिधिवि । श्रियः क्रीडागृहं राजगृहं तत्रास्ति पत्तनम् ॥ १३ ॥ तत्र चैत्येषु सौवर्णध्वजकुम्नमरीचयः । प्रावृष्यासीनमेघानां तकित्सापल्यमीर्यति ॥ १४ ॥ तत्र चन्द्राश्मवासौकः संक्रान्तः शशभृन्निशि । धत्ते कस्तूरिकापूर्णमुक्तराजतपात्रताम् ॥ १५ ॥ प्राकारः सुन्दराकारस्तत्र राजति काञ्चनः । श्रईत्समवसरणादेकः कृत इवामरैः ॥ १६ ॥ दीर्घिकासलिलं तत्र मिलनिः पार्श्वयोर्धयोः । श्रजाति रत्नसोपानमयूखैर्ब सेविव ॥ १७ ॥ तत्र चैकातपत्रा में हर्म्येषु वालिकाः । नित्यमध्यापयन्त्यर्हत्स्तुतीः क्रीडाशुकानपि ॥ १८ ॥ शिरोदेशपरिस्पृशि तत्रोच्चैर्जिनसद्मनाम् । स्वर्णकुम्भाविजक्त श्री एयुडून्यानान्ति रात्रिषु ॥ १९ ॥ तत्र राजतसौवर्णैः प्राकारः कपिशीर्षकैः । जाति चन्द्रांशुमद्विम्बैर्मर्त्योत्तर इवाचलः ॥ २० ॥ तत्र वासगृहे प्लष्टर्धूपगन्धाधिवासितः । प्रेयानिव लगन्नङ्गे खेचरीणां मुदेऽनिलः ॥ २१ ॥ श्रेणीकृतयशास्तत्र श्रेणिकोऽभून्महीपतिः । नेतेव दक्षिणः क्षोणीं लक्ष्मीं चावर्जयन् गुणैः ॥ २२ ॥ सम्यक्त्वरलोद्योतेन हृदि तस्य प्रसर्पता । मिथ्यात्वतिमिरस्यावकाशो नान्मनागपि ॥ २३ ॥ कर्णपेया सुधेवान्या सदां ददती मुदम् । मध्ये सुधर्म तत्कीर्तिरप्सरोजिरगीयत ॥ २४ ॥ केन्द्रे दुष्टग्रह इव तस्मिन्प्राती प्यवर्तिनि । अनर्थ कलयामासुः परितः परिपन्थिनः ॥ २५ ॥ sahशासने राशि तस्मिन्नाखएकलोपमे । एकातपत्रैवाद्भूयरिवैक निशाकरा ॥ २६ ॥ औदार्यधैर्यगाम्जीर्यशौर्यप्रनृतयो गुणाः । सामुषलक्षणानीव जन्मतस्तस्य जज्ञिरे ॥ २७ ॥ १ वर्षाऋतौ । २ तडित्साम्यम् । ३ अंशुमान् सूर्यः । ४ प्लुष्टो दुग्धः । ५ प्रतिकूलवर्तिनि । ६ शत्रवः । - Jain Educationa International For Personal and Private Use Only * सर्गः ॥ १ ॥ www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 222