Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
प्रथमः
सगे
परं सुतवियोगेन तेन तस्यातिरोदनात् । अहोऽपि रात्रीकरणमन्धत्वमुदपद्यत ॥२४॥ स जरत्तापसोऽन्यैश्च तपःसब्रह्मचारिनिः। तापसैस्तपसः प्रान्ते फलादिमिरपार्यत ॥२५॥
पूर्णेषु बादशस्वब्देष्वन्यदेवमचिन्तयत् । प्रसन्नचन्यावरजो रजन्यर्धे प्रबोधनाक् ॥२६॥ विपेदे मन्दनाग्यस्य जातमात्रस्य मे प्रसूः। कुमारनृत्यामकरोत्तातोऽरण्ये वसन्नपि ॥२७॥ अहर्निशं कटिस्थेन मया दूरं दुरात्मना । तपःकष्टादप्यधिकं कष्टमुत्पादितं पितुः॥२०॥ यावत्प्रत्युपकाराय मीनूतोऽस्मि यौवने । दैवादिहागमं तावत्पापोऽहमजितेन्जियः ॥२॥ पितुरानृण्यलाग्नाहं नवाम्यकेन जन्मना । येनाहं सोढकष्टेन पूतरः कुञ्जरीकृतः॥ १३०॥ स एवं चिन्तयन्नेव गत्वा राजानमब्रवीत् । देवाहं तातपादानां नृशमुत्कोऽस्मि दर्शने ॥ ३१ ॥ राजा प्रोवाच हे त्रातः पिता हि सम श्रावयोः। तत्पाददर्शनौत्सुक्यं तवेवास्ति ममापि तत्॥२३॥ राजा च युवराजश्च ततस्तौ सपरिवदौ । तदाश्रमपदं तातपादालतमीयतुः॥२३३ ॥ पावप्युत्तरतुर्यानादूचे वडकखचीर्यदः । दृष्ट्वा तपोवनमिदं राज्यश्रीस्तृणवन्मम ॥ २३ ॥ सरोवराणि तान्येतान्यक्रीडं यत्र हंसवत् । तेऽमी दुमाः कपिरिवाखादिषं यत्फलान्यहम् ॥ ३५॥ तेऽमी मे त्रातर श्व पांशुक्रीमासखा मृगाः। महिष्यस्ता श्मा मातृनिना यासामपां पयः ॥२३६ ॥ स्वामिन्वने सुखान्यस्मिन्कियन्ति कथयाम्यहम् । श्रप्येकं पितृशुश्रूषासुखं राज्ये कुतो मम ॥२३७ ॥ तत्राश्रमे विविशतुर्तातरौ तावुजावपि । तातं चाग्रे ददृशतुनयनाम्लोजनास्करम् ॥ १३० ॥
१ तपोयुक्तैः । २ लघुर्जलजंतुः पूरो इति लोके ।
॥७॥
Jain Educationa International
For Personal and Prwate Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 222