Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
सदा प्रविष्टो निक्षार्थ ग्रामे तस्मिन्परित्रमन् । चाणक्यो रोरवृधाया ययौ कस्याश्चिदोकसि ॥२१॥ बासकानां तया चोष्णा रब्बानूपरिवेषिता । तत्रैको बालकः पाणिं चिक्षेपातिबुनुक्षितः॥ ए॥ दग्धाङ्गतीकं तं बालं रुदन्तं स्थविरावदत् । न किंचिदपि जानासि चाणक्य इव बाखकः ॥ २३ ॥ चाणक्यस्तचः श्रुत्वा प्रविश्य च तदोकसि । पप्र वृक्षां चाणक्यदृष्टान्तः कोऽयमनके ॥ एवं ॥ जरत्युवाच चाणक्यो बहिर्देशमसाधयन् । श्रादौ नन्दपुरं रुन्धन्विगोपं प्रापदपधीः॥ श्एए॥ शनैः पार्श्वेष्वनुञ्जानो मध्य एव क्षिपन्करम् । तथा बालो ऽप्ययं दग्धोऽङ्गखीष्वत्युषणरब्बया॥श्ए६॥ अहो स्त्रिया अप्येतस्या धीमत्त्वमिति चिन्तयन् । चाणक्यो हिमवत्कूटं ततो ऽगात्सन्निवेशनम्॥श्ए॥ तत्र पर्वतकाख्येन नृपेण सह सौहृदम् । चन्मगुप्तगुरुश्चक्रे तत्साहाय्यककाम्यया ॥ श्ए० ॥ तमन्यदोचे चाणक्यो नन्दमुन्मूख्य पार्थिवम् । ताज्यं संविजज्यावां गृहाव भ्रातराविव ॥ श्एए॥ ततः पर्वतकेनापि प्रत्यपद्यत तवचः । स हि चाणक्ययुक्तोऽनूत्सन्नद्ध श्व केसरी॥३०॥ चाणक्यश्चन्द्रगुप्तश्च स च पर्वतको बहिः। उपचक्रमिरे नन्ददेशं साधयितुं ततः॥३०१ ॥ एकं तु तैः पुरं रुधमपि नमशाकि न। निदार्थ निकुयेषेण चाणक्यस्तत्र चाविशत् ॥ ३०॥ तत्र त्रिदण्डी चाणक्यः पुरमध्ये परिज्रमन् । ददर्शानादिकाः सप्त सकखा मातृदेवताः॥ ३०३ ॥ चाणक्यो ऽचिन्तयदिमाः सकलाः पाहि देवताः। नूनमासां प्रजावेण पुरमेतन्न जज्यते ॥३०४॥ मातरः कथमुत्थाप्या इति यावदचिन्तयत् । चाणक्यः पुररोधातैः पौरस्तावदपृष्ठयत ॥ ३०५॥ १.अतिशयेन पान्तीति पाहि
Jain
care
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222