Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
घाएशा
॥एए॥
एवं च रुदतस्तस्य शिशोर्मासाः षमत्यगुः । श्राससाद सुनन्दापि निर्वेदं तेन सूनुना ॥३१॥ श्रन्यदा तु सिंहगिरिस्तत्रागात्सन्निवेशने । विनेयैर्धनगिर्यार्यशमितादिनिरावृतः ॥३॥ वसत्यां तस्थिवांसं च नत्वा सिंहगिरि गुरुम् । धनगिर्यार्यशमितावन्वजिज्ञपतामिति ॥३३॥ स्वजनाः सन्ति नावस्मिन्नगवन् सन्निवेशने । यौष्माकेण नियोगेन तान्विवन्दयिषावहे ॥३४॥ तयोश्च पृचतोरेवं शकुन शुनसूचकम् । दृष्ट्वा सिंहगिरिगुरुरूचे ऽनूानपुङ्गवः ॥ ३५ ॥ महाँबानो ऽद्य वां जावी खन्नेथे यधुवां मुनी। सचित्तं वाप्यचित्तं वा तदादेयं मदाझया ॥ ३६॥ सदने ऽथ सुनन्दाया जग्मतुस्तौ महामुनी। तस्यास्तावन्यनारीनिर्धार्यायातौ निवेदितौ॥३७॥ महिलाश्चोचिरे सर्वाः सुनन्दे नन्दनस्त्वया । अर्पणीयो धनगिरेः क नेष्यत्येष दृश्यताम् ॥ ३० ॥ निरानन्दा सुनन्दापि तमादाय स्तनन्धयम् । तेन निर्वेदितोदस्थादूचे धनगिरिं च सा ॥३ए॥ श्यन्तं कालमात्मेव बालकः पालितो मया । नटिताहं त्वनेनोच्चै रोदित्येष दिवानिशम् ॥४०॥ यद्यप्यसि प्रवजितस्तथाप्येनं स्वमात्मजम् । गृहाण मामिव त्यादीर्मा स्मैनमपि सम्प्रति ॥१॥ स्मित्वा धनगिरिरपि प्रोवाच वदतां वरः। एवं करिष्ये कड्याणि पश्चात्तापं तु यास्यसि ॥४॥ मा कृथाः सर्वथेदं कुरुषे वा कुरुष्व तत् । समदं साक्षिणां नजे पुनर्वेनं न लप्स्यसे ॥४३॥ ततश्च साक्षिणः कृत्वा सनिर्वेदं सुनन्दया। नन्दनो धनगिरये ऽर्पितस्तेनाददे च सः॥४॥ सोऽर्जको धनगिरिणा पात्रबन्धे न्यधायि च । गृहीतसङ्केत श्व विरराम च रोदनात् ॥४॥
१ तत्ववित्श्रेष्ठः।
॥
॥
Jain Education
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222