Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 220
________________ बादशा ॥११०॥ SOSCHISAISOGOROSASSAGE अनेकधातुमभूमिधृतसन्ध्याघ्रविन्रमम् । चाम्यउन्मत्तचमरीजम्नालाङ्कारगह्वरम् ॥ ३६४ ॥ नमेरुजूर्जतगरकिम्पाकाकुलमेखलम् । स तं हिमाजिमजादीव्योमस्थो ऽन्य श्वार्यमा ॥ ३६५॥ ॥चतुर्जिः कलापकम् ॥ स शाश्वताहत्प्रतिमाः सिधायतनवर्तिनीः । ववन्दे वन्द्यमानांहिर्विद्याधरकुमारकैः ॥ ३६६ ॥ तरङ्गरङ्गशालास्थलास्यलासकपङ्कजम् । पद्मसौगन्ध्यवहनादिव मन्थरमारुतम् ॥ ३६७ ॥ सञ्चरन्नीरजमिव क्रीमदप्सरसां मुखैः । उन्निपङ्कजरजोधिवाससुजगोदकम् ॥ ३६७ ॥ श्रीदेवीदेवतागारप्रगायदमरीजनम् । पद्मइदं जगामाथ वज्रर्षिोमवर्त्मना ॥३६॥त्रिनिर्विशेषकम् ॥ तदा च देवपूजार्थमवचित्यैकमम्बुजम् । श्रीदेव्या देवतागारं यान्त्या वज्रर्षिरेदयत ॥ ३७॥ श्रीर्देवता ववन्दे तं दृष्टमात्रं मुनीश्वरम् । रकोष्णीषेप्रनाम्नोमिः स्नपयन्तीव तत्क्रमौ ॥ ३७१॥ धर्मलानाशिषं दत्त्वा तस्थिवांसं तु तं मुनिम् । बझाञ्जलिः श्रीरवददाज्ञापय करोमि किम् ॥ ३५ ॥ जगाद वज्रो जगवानादिष्टमिदमेव ते । पाणिपद्मस्थितं पद्ममिदं पद्मे ममार्ण्यताम् ॥ ३७३ ॥ स्वामिन्किमेतदादिष्टमिन्त्रोपवनजान्यपि । पुष्पाण्यानेतुमीशास्मीत्युक्त्वा सा पद्ममार्पयत् ॥ ३४॥ वन्दितश्च श्रिया वज्रः पुनरुत्पत्य सत्वरम् । पथा यथागतेनैव हुताशनवनं ययौ ॥ ३७५॥ विद्याशक्त्या च जगवान्विमानं व्यकरोदय । पालकस्यानुजन्मव बन्धुरं विविधर्जिलिः॥ ३७६॥ अस्थापयञ्च तन्मध्ये श्रीदेव्यर्पितमम्बुजम् । विंशतिं पुष्पलक्षाणि तस्य पार्श्वेषु तु न्यधात् ॥ ३७७ ॥ १ कमलम् २ उष्णीषो मुकुटः Jaxy Educational For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 218 219 220 221 222