Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 219
________________ पर्वण्यप्यागते ऽमुस्मिन्वयं यतिवदर्हताम् । जावपूजां करिष्यामः पुष्पसम्पत्तिवर्जिताः ॥ ३४ ॥ पराजूय पराजूय बौद्धैर्बुधिनिर्वयम् । जीवन्मृता इव कृताः स्वामिनि त्वयि सत्यपि ॥३५॥ जिनप्रवचनस्यानिनूतस्यास्य प्रनावनाम् । विधाय जगवन्नस्मान्सञ्जीवयितुमर्हसि ॥ ३५१ ॥ समाश्वसित हे श्राधा यतिष्ये वः सुतेजसे । इत्युक्त्वा जगवान्व्योमन्युत्पपात सुपर्णवत् ॥ ३५॥ स्वामी निमेषमात्रेणाथागान्माहेश्वरी पुरीम् । अवातारीउपवने चैकस्मिन्विस्मयावहे ॥ ३५३ ॥ हुताशनानिधानस्य देवस्योपवनं च तत् । यो ऽजूदारामिकस्तत्र मित्रं धनगिरेः स तु ॥ ३५४ ॥ अकस्मादागतं वज्रं निरीक्ष्यानन्त्रवृष्टिवत् । श्रारामिकः प्रगे सद्यस्तमिताख्यो मुदावदत् ॥ ३५५॥ तिथिस्थितिषु धन्येयं यत्र त्वमतिथिर्मम । श्रात्मानं चाधुना धन्यं मन्ये ऽहं यत्स्मृतस्त्वया ॥ ३५६॥ दिष्ठया सुस्वप्नवदहं चित्तान्नापकृतस्त्वया । ममागास्त्वं यदतिथिः किमातिथ्यं करोमि ते ॥ ३७॥ वज्रस्वाम्यप्यनिदधे मम ह्युद्यानपालक । पुष्पैः प्रयोजनं तानि प्रदातुं च त्वमीशिषे ॥३५॥ मालाकारो ऽवदत्पुष्पादानेनानुगृहाण माम् । नवन्ति प्रत्यहं पुष्पलक्षा विंशतिरत्र हि ॥ ३५ए। जगवानादिशत्तर्हि पुष्पाणि प्रगुणीकुरु ।श्रागबाम इतो गत्वा यावउद्यानरक्षक ॥३६०॥ एवमुक्त्वा पृषदश्व श्वोत्पत्य विहायसा। अनुज दुपहिमवजिरिं वज्रमुनिर्ययौ ॥ ३६१॥ गङ्गासिन्धुजलक्रीडाप्रसक्तसुरवारणम् । दशमामृतकुएमालपद्महूदमनोरमम् ॥ ३६॥ सदावन्दारुदिविषत्सिहायतनमएिकतम् । गायत्किम्पुरुषीगीतानुचरणकदम्बकम् ॥ ३६३ ॥ १ वायुः २ मृगसमूहम् ROSSESSESSORS CROSS Jain Educationa International For Personal and Private Use Only hww.jainelibrary.org

Loading...

Page Navigation
1 ... 217 218 219 220 221 222