Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
Jain Educationa
ततश्च सकलः सङ्घो पुष्कालेन कदर्थितः । दीनो विज्ञपयामास सुनन्दानन्दनं मुनिम् ॥ ३१ ॥ अस्मान्दुःखार्णवादस्मात्कथंचिदवतारय । सङ्घप्रयोजने विद्योपयोगो ऽपि न दुष्यति ॥ ३२० ॥ ततश्च वज्रो जगवान्विद्याशक्त्या गरिष्ठया । पटं विचक्रे विपुलं चक्रचर्मरत्नवत् ॥ ३२१ ॥ श्री वज्रस्वामिना सङ्घ निर्दिष्टः सकलस्तदा । पोते वणिक्सार्थ श्वाधिरुरोह महापटे ॥ ३२२ ॥ वज्रर्षिणा जगवता विद्याशक्त्या प्रयुक्तया । उत्पुप्लुवे पटोव्योम्नि पवनोत्क्षिप्ततूलवत् ॥ ३२३ ॥ तदा शय्यात दत्तनामा वज्रमहामुनेः । समाययौ सहचारिग्रहणार्थं गतो ऽभवत् ॥ ३२४ ॥ सङ्गेन सहितं वज्रस्वामिनं स्वर्गयायिनम् । निरीक्ष्य मूर्धजान्शीघ्रमुत्खायैवमुवाच सः ॥ ३२५ ॥ शय्यातरो ऽहं युष्माकमजवं जगवन्पुरा । श्रद्य साधर्मिको ऽप्यस्मि निस्तारयसि किं न माम् ॥ ३२६ ॥ शय्यातरस्य तां वाचं श्रुत्वोपालम्नगर्जिताम् । दृष्ट्वा च लूनकेशं तं वज्रः सूत्रार्थमस्मरत् ॥ ३२७ ॥ ये साधर्मिक वात्सल्ये स्वाध्याये चरणे ऽपि वा । तीर्थप्रजावनायां वोद्युक्तास्तांस्तारयेन्मुनिः ॥ ३२८ ॥
गमार्थमिमं स्मृत्वा वज्रस्वामिमहर्षिणा । पटे तस्मिन्नध्यरोपि सो ऽपि शय्यातरोत्तमः ॥ ३२९ ॥ विद्यापटोपविष्टास्ते यान्तः साप्रिसरित्पुराम् । सर्वे विलोकयामासुः करामलकवन्महीम् ॥ ३३० ॥ जक्तिप्रह्वैः पूज्यमानो मार्गस्थव्यन्तरामरैः । व्योम्नि प्रदीयमानार्घो नक्तैर्ज्योतिषिकामरैः ॥ ३३१ ॥ विद्याधरैर्वर्ण्यमानः शक्तिसम्पच्चमत्कृतैः । श्रालिङ्गयमानः सुहृदेवानुकूलेन वायुना ॥ ३३२ ॥ पटवायादर्शिताम्नच्छायासौख्यो मही स्पृशाम् । वन्दमानो ननःस्थो ऽपि मार्गचैत्यान्यनेकशः ॥ ३३३ ॥
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 215 216 217 218 219 220 221 222