Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 221
________________ अन्ते, लघावप्यस्यां प्रस्तावनायां मतिमान्द्यसमुद्रवानि स्खलनानि हन्तुं सजनान् सानुनयमन्यर्थ्य, प्रचुराणीदृशग्रन्थरत्नानि प्रकटीकुर्वत्या जैनोन्नतिबन्धपरिकरायाः श्रीजैनधर्मप्रसारक सजायाः, यया समर्पितो मे प्रस्तावयितुमिदमयं शुभावसरः, कृतज्ञतामुररीकृत्य, जगवग्रन्थविलोकनेन प्रादुर्भवतामान्तरो| माराणामकृत्वैकश्लोकरूपेणेह प्रकाशनं, न शक्यतेऽवस्थानमाधातुम्, यतः तावद् गौरवमावहन्तु भवतां चित्तेऽपरे शाब्दिकाः, साहित्यामृतवर्षिणोऽपि दधतां तावत् प्रकर्ष परे । तर्कग्रन्थ विधायिनस्तदितरे तावच्चमत्कुर्वतां, तास्ता यावदयुर्न वः परिचयं श्री हेमसूरेर्गिरः ॥ श्रीयशोविजयजैनग्रन्थमालाकार्यालयम् । वाराणसी । आश्विनशुक्ला तृतीया । } Jain Educationa International For Personal and Private Use Only इति निवेदयतिहरगोविन्दः । www.jainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222