Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 218
________________ बादशः पटस्यो ऽपि पटस्थेच्यस्तन्वानो धर्मदेशनाम् । वज्रपिराससादाथ पुरीं नाम महापुरीम् ॥ ३३ ॥ ॥चतुर्जिः कलापकं ॥ तस्यां धनकणान्यायां सुनिदमनवत्सदा । प्रायेण श्रावको लोको बुधजक्तस्तु पार्थिवः॥ ३३५ ॥ तस्यां जैनाश्च बौघाश्च स्पर्धमानाः परस्परम् । चक्रिरे देवपूजादि जैनैबौधास्तु जिग्यिरे ॥३३६ ॥ जैना हि यद्यत्पुष्पादिपूजोपकरणं पुरे । ददृशुस्तत्तदधिकमूल्यदानेन चिक्रियुः ॥ ३३७ ॥ नाजूवन्बुघलक्तास्तु पुष्पाद्यादातुमीश्वराः। ततश्च बुझायतनेष्वनुत्पूजा तनीयसी ॥ ३३० ॥ बुधजक्तास्तु ते हीणा बुद्धलक्तं महीपतिम् । विझप्य सर्व पुष्पादि श्रावकाणां न्यवारयन् ॥ ३३॥ पुष्पापणेषु सर्वेषु बहुमूस्यप्रदा अपि । अहनक्तास्ततः पुष्पवृन्तान्यपि न लेनिरे ॥३०॥ उपस्थिते पर्युषणापर्वण्यईपासकाः। ततो रुदन्तो दीनास्या वार्षिमुपत स्थिरे ॥३४१॥ ते श्रावका नेत्रजसैः क्लेदयन्तो महीतलम् । नत्वा व्यजिज्ञपन्वजं खेदगजदया गिरा ॥ ३४॥ अर्हच्चैत्येष्वहरहः पूजादि षष्टुमदमैः। बौर्वयं पराजूता जूतारव उरात्म निः॥ ३४३॥ विज्ञप्तो बौघलोकेन बौद्यो राजा न्यवारयत् । पुष्पाणि ददतो ऽस्माकं मालिकानखिलानपि ॥ ३४॥ लजामहे वयं नाथ नागस्तिकुसुमान्यपि । किं कुर्मो व्यवन्तोऽपि राजाज्ञां को ऽतिवडते ॥ ३४॥ तुलसीबर्बरीपूजापात्रतां ग्रामयदवत् । प्रयान्ति जिनबिम्बानि हहा किं जीवितेन नः॥ ३४६॥ माईत्स्वारोपयन्त्वेते बद्मनेत्यनिशद्धितः । बौथैः पुष्पं निषिदं नः केशवासकृते ऽपि हि॥३७॥ किं चानिशं गणयतां स्वामिन्नस्माकमङ्गलीः। श्रागात्पर्युषणापर्वदिनं दिनमततिका ॥३४॥ १ दिवसश्रेष्ठम् Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222