Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
वादशः
॥ १०२ ॥
Jain Educationa International
राजावादी सुनन्दे त्वमपसर्प शिशुर्ह्यसौ । नागादाहूयमानस्त्वामजानन्निव मातरम् ॥ १२४ ॥ ततो राज्ञा धनगरिः प्राप्तावसरमीरितः । रजोहरणमुत्क्षिप्य जगादैवं मिताक्षरम् ॥ १२५ ॥ व्रते चेव्यवसायस्ते तत्वज्ञो ऽसि यदि स्वयम् । तत्रजोहरणं धर्मध्वजमादत्स्व मे ऽनघ ॥ १२६ ॥ वज्रस्तदैव कलन वोत्प्तिकरो द्रुतम् । दधावा निधनगिरि प्रक्कणत्पादघर्घरः ॥ १२७ ॥ गत्वा च पितुरुत्सङ्गमधिरुह्य विशुद्धधीः । तषजोहरणं लीलासरोजवडुपाददे ॥ १२८ ॥ वज्रेण पाणिपद्मान्यां रजोहरणमुद्धृतम् । विरराज रोमंगुन एव प्रवचनश्रियः ॥ १२५ ॥ उल्लसत्कुन्दकलिकाकार दन्तद्युतिस्मितः । स रजोहरणादृष्टिं नान्यत्रादान्मनागपि ॥ १३० ॥ दिनात्यये पद्मिनी सद्यो ग्लानिमुपेयुषी । हस्तविन्यस्तचिबुका सुनन्दैवमचिन्तयत् ॥ १३१ ॥ जाता मम प्रत्रजितो जर्ता प्रत्रजितो ऽथ मे । प्रत्रजिष्यति पुत्रो ऽपि प्रव्रजाम्यहमप्यतः ॥ १३२॥ नातान मे जर्ता न मे पुत्रो ऽपि सम्प्रति । तन्ममापि परिव्रज्या श्रेयसी गृहवासतः ॥ १३३ ॥ स्वयमेवेति न सुनन्दा सदनं ययौ । वज्रमादाय वसतिं प्रययुर्मुनयो ऽपि ते ॥ १३४ ॥ व्रतेन पपौ स्तन्यं वज्रस्तावघ्या अपि । इत्याचार्यैः परिव्राज्य साध्वीनां पुनरात ॥ १३५ ॥ उद्यनाग्यविशेषेण नववैराग्यभूभृशम् । सुनन्दापि प्रवत्राज तमाचार्यसन्निधौ ॥ १३६ ॥ पठदार्या मुखावृण्वन्नङ्गान्येकादशापि हि । पदानुसारी भगवान्वज्रो ऽधीयाय धीनिधिः ॥ १३७ ॥ अष्टवर्षो ऽनवो यावदार्याप्रतिश्रये । ततो वसत्यामा निन्ये हर्षजाग्निर्महर्षिनिः ॥ १३८ ॥
१ चामरः ।
For Personal and Private Use Only
सर्गः
॥१०२॥
www.jainelibrary.org

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222