Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 211
________________ किं किंचिस्कार्यमुद्दिश्य विहारक्रमतो ऽथवा । इहागतो ऽसि वज्रर्षे कश्रयास्मान्प्रमोदय ॥ २२५॥ वन्दित्वा नगुप्तर्षि वज्रो विरचिताञ्चलिः। उवाच वदनधारविन्यस्तमुखवस्त्रिकः ॥ १३ ॥ यद्यत्सुखविहारादि पूज्यपादैरपञ्चायत । तत्तत्तथैव देवानां गुरूणां च प्रसादतः॥३१॥ अध्येतुं दश पूर्वाणि त्वामागां गुर्वनुज्ञया । तघाचनाप्रदानेन प्रसीद जगवन्मयि ॥ २३ ॥ ततश्च दशपूर्वी तं नषगुप्तो ऽध्यजीगपत् । गुरोरजनितक्लेशो वज्रो ऽथ दशपूर्व्यनूत् ॥ २३३ ॥ यत्र चाध्येतुमारब्धं ग्राह्यानुज्ञापि तत्र हि । इति सिंहगिरेः पार्चे वज्रो गन्तुमचिन्तयत् ॥ २३४ ॥ इत्यापृय जगुप्तं वज्रो दशपुरं पुनः । अधीतदशपूर्वो ऽगागृहीताम्बुरिवाम्बुदः ॥ २३५॥ दशपूर्वार्णवागस्तेर्वज्रस्यान्यागतस्य तु । पूर्वानुज्ञा कृता सिंहगिरिणा गुरुणा तदा ॥ १३६॥ वज्रस्य पूर्वानुझायां विदधे जुम्नकामरैः। महिमा दिव्य कुसुमप्रकरादिनिरनुतः ॥१३७॥ अर्पयित्वा सिंहगिर्याचार्यो वज्रमुनेर्गणम् । प्रत्याख्यायान्नपानादि कालं कृत्वामरो ऽनवत् ॥ २३ ॥ वज्रस्वाम्यपि नगवान्मुनिपश्चशतीवृतः। विजहार महीं जव्यजनकैरवचन्धमाः॥१३ए। पुनानः मां विहारेण वज्रस्वामी महामुनिः। यत्र यत्र ययौ तत्र तत्र ख्यातिरनूदियम् ॥१०॥ अहो अस्योज्वलं शीलमहो लोकोत्तरं श्रुतम् । अहो सौलाग्यमनघमहो लवणिमातः॥४१॥ श्तश्च पाटलीपुत्रे धनो नाम महाधनः। श्रेष्ठी गुणगणश्रेष्ठो बनूव नुवि विश्रुतः॥२५॥ कन्या सुरूपा तस्यादनिधानेन रुक्मिणी । रुक्मिणीव पुनरपि रूपान्तरमुपेयुषी॥२४३ ॥ तस्य च श्रेष्ठिनो यानशाखायाममखाशयाः । वतिन्यो निवसन्ति स्म श्रीवज्रस्य महामुनेः॥४॥ Jain Educationa international For Personal and Private Use Only www.ainelibrary.org

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222