Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 214
________________ घादशः ॥१०॥ हितीये वासरे रुक्मिएयुवाच पितरं निजम् । वज्रस्वाम्यागतो ऽस्तीह यं वुवूर्षाम्यहं सदा ॥ ७॥ तन्मां वज्रकुमाराय सम्प्रदत्तान्यथा तु मे । मरणं शरणं तात ग्राणि रेखेव गीरियम् ॥ २७५॥ श्राजिजात्यसखीं लजां विहायैवं ब्रवीमि यत् । तत्रेदं कारणं वज्रो मत्पुण्यैरयमागतः ॥२७६॥ एष प्रायेण न स्थास्चर्यद्यद्यैवेह गछति । किं ज्ञायते कदाप्येति यो ऽप्युड्डीनपक्षिवत् ॥ २७ ॥ तस्मादलं विलम्बेन देहि वज्राय तात माम् । चिरकौमारदीनां मां पश्यन्किं न हि दूयसे ॥२७॥ एवं धनो ऽतिनिर्बन्धाऽपवज्रं निनाय ताम् । सद्यः कृत्वा विवाहासर्वालङ्कारजूषिताम् ॥२७॥ पुत्र्या सममनैषीच्च धनकोटीरनेकशः। प्रलोननं वरयितुर्यथा स्यादिति जातधीः॥२॥ तदहाध्यस्तने चाह्नि वजे कुर्वति देशनाम् । जक्तिमान्नागरखोकः परस्परमदो ऽवदत् ॥ २०१॥ अहो वज्रस्य सौस्वयं यदीयां धर्मदेशनाम् । श्राकानन्दमग्नानां मुक्त्यवस्थेव जायते ॥ २०॥ श्रीवज्रस्वामिनः सर्वगुणरत्नमहोदधेः । गुणानुरूपं चेद्रूपं जवेमुच्येत तर्हि किम् ॥ २३ ॥ वज्रर्षिणा च नगरप्रवेशे रूपमात्मनः । शक्त्या सङ्क्षिप्तमेवासीत्पुरदोनालिशङ्कया ॥२४॥ तदा च नगवान्वज्रस्तेषां नावं मनोगतम् । संतापं च ज्ञानबलेनाज्ञासीदतिशायिना ॥ २५ ॥ हितीये हिच वज्रेण विचक्रे ऽनेकलब्धिना । सहस्रपत्रं कमलं कमलाविष्टरोपमम् ॥ २६॥ कृत्वा स्वानाविक रूपमञ्जतं तस्य चोपरि । निषीदति स्म लगवान्वज्रो राजमरालवत् ॥२७॥ वज्ररूपं जनो दृष्ट्वा जितामरकुमारकम् । शिरांसि उधुवे गीतान्यासं विरचयन्निव ॥ ॥ ऊचे च लोको वज्रस्य रूपं नैसर्गिकं ह्यदः । गुणानामाकृतेश्चाद्य सदृशो ऽनूत्समागमः॥२ ॥१७॥ Jain Education International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222