Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
बादशः
॥१०६॥
जतिन्यस्तास्तु वज्रस्य चक्रिरे गुणसंस्तवम् । स्वाध्यायावश्यकसमो गुरूणां हि गुणस्तषः ॥२५॥ तां तां वज्रस्य सौलाग्यकथामाकर्ण्य रुक्मिणी। वज्रमेव पतीयन्ती प्रत्यासीदिदं च सा ॥२६॥ वज्रः स्याद्यदि मे जर्ता नोदये नोगानहं तदा।अन्यथा तु कृतं जोगैः किं लोगैर्दयितं विना ॥॥ तस्या वरयितारश्च ये केचिपतस्थिरे । सा प्रत्यषेधत्तान् सर्वोन्मुखमोटनलीलया ॥२४॥ प्रव्रजिताश्च तां प्रोचुरयि मुग्धासि रुक्मिणि । वीतरागं प्रव्रजितं यज्रं तं वुवर्षसि ॥ २४ए ॥ रुक्मिण्यनिदधे वज्रो यदि प्रव्रजितस्तदा । प्रव्रजिष्याम्यहमपि या गतिस्तस्य सैव मे ॥ २५॥ इतश्च नगवान्वनः पाटलीपुत्रपत्तने । विहारेण ययौ धर्मदेशनावारिवारिदः ॥ २५१॥ श्रुत्वा च वज्रमायान्तं पाटलीपुत्रपार्थिवः । तत्कालं सपरीवारो ऽज्यगादृद्ध्या गरिष्ठया ॥२५॥ श्तश्चेतश्च वज्रर्षवृन्दीनूतान्महामुनीन् । ददर्शागबतो राजा राजमानांस्तपःश्रिया ॥ १३ ॥ दृष्टा तांस्तु निदध्यौ च सर्वेऽमी द्युतिशालिनः। सर्वेऽपि मधुराकाराः सर्वेऽपि विकसन्मुखाः॥२५॥ सर्वे प्रियंवदाः सर्वे करुणारससागराः। सर्वे ऽपि समतानाजः सर्वे ऽपि ममतोकिताः॥२५५॥ को नाम वज्रस्वामीति न जानामि करोमि किम् । स एव नगवानादौ वन्द्यो गलस्य नायकः ॥२५६॥
॥त्रिनिर्विशेषकम् ॥ पप्रच्छ चाणं स्थित्वा नगवन्तो महर्षयः। श्राख्यान्तु वज्रः किमयं किमेष किमसाविति ॥२७॥ मुनयःप्रोचिरे राजन्वज्रस्यान्तिषदो वयम् । मा चिन्तय तमस्मासु क्वार्कः क्व ज्योतिरिङ्गणाः॥२५॥
१ पतिमिच्छन्ती। २ शिष्याः। ३ खद्योताः ।
॥१०६॥
Jain Education International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222