Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 209
________________ Jain EducationEP ॥ वज्रश्चिरमवातो ऽस्माभिरज्ञाततङ्गुणैः । इदानीं जगवत्पादा इव बालो ऽप्ययं हि नः ॥ १९८ ॥ arat strस्त्वेष गस्य गुरुर्गुरुगुणान्वितः । प्रदीपः कुन्दकलिकामात्रो ऽप्युद्योतये नृहम् ॥ १ आचार्यवर्या जगवत्वेवं तपोधनाः । किं त्वसौ नावमन्तव्यो विद्यावृद्धो धर्मको ऽपि हि ॥ २०० ॥ अगमाम वयं ग्राममाचार्यो ऽयं च वो ऽर्पितः । अत एव यथा वित्थ यूयमस्येदृशान्गुणान् ॥ १०१ ॥ अन्यथा वाचनाचार्यपदवीं नायमर्हति । गुर्वदत्तं यतो ऽनेन कर्णश्रुत्याददे श्रुतम् ॥ २०२ ॥ सङ्क्षेपानुष्ठानरूपोत्सारकडपो ऽस्य संयताः । कार्य आचार्यपदवीयोग्यो ह्येष ततो जवेत् ॥ २०३ ॥ ततश्च प्रागपवितं श्रुतमर्यसमन्वितम् । शीघ्रमध्यापयामास वज्रं गुरुरुदारधीः ॥ २०४ ॥ साक्षिमात्रीकृतगुरुर्वज्रो गुर्वर्पितं श्रुतम् । प्रतिबिम्बमिवादर्शः सर्वे जग्राह लीलया ॥ २०५ ॥ श्रुतो नूत्तदा वज्रो यथा तस्य गुरोरपि । दुर्भेद चिरसन्देहलोष्टमुजरतां ययौ ॥ २०६ ॥ दृष्टवादो ऽपि हृदये यावन्मात्रो ऽनवगुरोः । तावानुपाददे वज्रेणाम्नञ्जलुकलीलया ॥ २०७ ॥ अन्यदा विहरन्तस्ते ग्रामाद्रामं पुरात्पुरम् । पुरं दशपुरं जग्मुराचार्याः सपरिवदाः ॥ २०८ ॥ तदा चोजयिनी पुर्या सम्पूर्णदशपूर्वनृत् । श्राचार्यो ऽस्ति तदेतस्मादादेया दशपूर्व्यपि ॥ २०९ ॥ एकादशाङ्गीपाठो ऽपि येषां कष्टायते नृशम् । ते स्म शिष्या दशपूर्वग्रहणे कथमीशताम् ॥ ११० ॥ वास्त्येव डुं वज्रः कृतमीदृश चिन्तया । पदानुसारिलब्ध्या हि दृष्टप्रत्यय एव सः ॥ १११ ॥ इत्यादिशगुरुर्वज्रं त्वं वत्सोजयिनीं व्रज । तत्राधीष्व दशपूर्वी गुप्तगुरोर्मुखात् ॥ २१२ ॥ श्श्रत्यह्पमेधसः सर्वे न च सब्रह्मचारिणः । न ह्यलम्नूष्णवो ऽमुत्र यत्राहमपि कुष्टधीः ॥ ११३ ॥ onal For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222