Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 205
________________ अन्यदा वज्रगुरवः प्रत्यवन्तीं प्रतस्थिरे । धाराधरो ऽखएडधारमन्तराले ववर्ष च ॥ १३ए। यक्षमएमपिकाप्राये स्थाने वाप्यनवजाले।ाचायो वज्रगुरवस्ते तस्थुः सपरिबदाः॥१४॥ प्राग्जन्मसुहृदो वज्रस्यामरा जुम्नकास्तदा । सत्त्वं परीक्षितुं तत्र वणिग्मूर्तीर्विचक्रिरे ॥ ११॥ उत्पाणितबहाश्ववृषनं चरदौष्टकम् । मएमलीकृतशकटं सन्निवेशितकेणिकम् ॥१५॥ जवनन्छन्नविक्रेयवस्तुगोणीपरम्परम् । राधान्नोत्तीर्णपात्रीकं नुञ्जानजनसङ्कलम् ॥ १३ ॥ तृणप्रावरणबन्नसञ्चरत्कर्मकृजानम् । आवासं ते दिविषदो वणिग्रूपा विचक्रिरे ॥ १४॥ ॥ त्रिनिर्विशेषकम् ॥ वारिदे विरतप्राये तानाचार्यान्दिवौकसः । न्यमन्त्रयन्त निक्षार्थ हस्ववन्दनपूर्वकम् ॥ १५ ॥ निवृत्तामिव विज्ञाय वृष्टिमाचार्यपुङ्गवाः । वज्रमादिदिशुनिदानयने विनयोज्वलम् ॥ १४६॥ वज्रो ऽश्रावश्यिकीं कृत्वा पितीयमुनिना सह । विहर्तु निरगादीशुझिमध्वनि चिन्तयन् ॥ १४ ॥ तुषारान्पततो दृष्ट्वा त्रसरेणुनिन्नानपि । वज्रो निववृते च प्राग्नीतो ऽप्कायविराधनात् ॥१४॥ तुषारमात्रामप्यम्बुवृष्टिं देवा निरुध्य ताम् । श्राह्वासत पुनर्वजं वृष्टिनास्तीति नाषिणः॥१४॥ वज्रस्तउपरोधेन वृष्ट्यनावेन चाचलत् । जगाम च तदावासं जक्तपानादिसुन्दरम् ॥ १५॥ ससम्नमेषु देवेषु तेषु जक्तादिदित्सया। व्यदेवकालनावैरुपयोगमदत्त सः॥ १५१ ॥ कूष्माएमकादिकं व्यं कुतो राघमसम्नवि । इदमुजयिनी क्षेत्रं स्वन्नावादपि कर्कशम् ॥ १५॥ १ केणिकं वस्त्रगृहम् । Jain Education International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222