Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 196
________________ बादशा छादशः सर्गः सुहस्तिनो ऽन्वये वज्रस्वामी च क्रमयोगतः। अनुत्प्रवचनाधारस्तत्कथा च प्रपञ्च्यते ॥१॥ इहैव जम्बूधीपे ऽपागूजरतार्धविजूषणम् । अवन्तिरिति देशो ऽस्ति स्वर्गदेशीय शक्षितिः ॥२॥ तत्र तुम्बवन मिति विद्यते सन्निवेशनम् । निवेशनमिव श्रीणां घुसदामपि हर्षदम् ॥ ३ ॥ बनूव श्रावकस्तत्र श्रियो देव्या श्वात्मजः।इन्यपुत्रो धनगिरिगिरीकृतधनोच्चयः॥४॥ मध्यमेनापि वयसा तस्य नूषितवर्मणः। हृदये नाविशत्कामः प्रशमघाःस्थरदिते ॥५॥ धर्मादों जवतीति न्यायशास्त्रेष्वधीयते । सो ऽर्थादपि व्यधाधर्म पात्रेच्यो ऽर्थ नियोजयन् ॥६॥ ब्रह्मचर्यपरीणाम स्वर्गमोक्षफलं विदन् । श्येष कन्या नोघोढुं सो ऽहधर्मपरायणः ॥७॥ यत्र यत्र कुले कन्यां धनगिर्यर्थमादृतौ । प्रार्थयेते स्म पितरौ ताहमहोत्सवे ॥ ७ ॥ तत्र तत्र धनगिरिर्गत्वा स्वयमचीकथत्। अहं हि प्रव्रजिष्यामि दोषोऽस्ति मेन जपतः॥ए॥ युग्मं ॥ इतश्च धनपालस्य महेन्यस्य तु नन्दना । सुनन्दोचे धनगिरेदेयाहं सो ऽस्तु मे वरः॥१०॥ महेज्यो धनपालो ऽपि स्वयंवरपरायणाम् । प्रददौ धनगिरये दीक्षामपि जिघृक्षवे ॥११॥ भ्रातार्यशमितो नाम सुनन्दायाः पुराग्रहीत् । परिव्रज्यां सिंहगिरेराचार्यस्यां हिसन्निधौ ॥ १२॥ अन्यदा तु ऋतुस्नातां सुनन्दां ब्रह्मधीरपि । नेजे धनगिरिोगफलं कर्म हि नान्यथा ॥१३॥ श्तश्चाष्टापदगिरौ गौतमस्वामिना किल । प्ररूपितं पुएमरीकाध्ययनं ह्यवधारितम् ॥१४॥ पुरा येन वैश्रमणसामानिकदिवौकसा । स प्रच्युत्यावततार सुनन्दायास्तदोदरे ॥ १५॥ युग्मं॥ For Personal and Private Use Only Jain Education International Lainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222