Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 195
________________ जत्रा वधून्निः सहिता रुदती विखखाप च । प्राणानपि किमत्याक्षीरस्मानिव किमीदृशः ॥ १६ ॥ वत्स प्रव्रजितो ऽपि त्वमेकस्मिन्नपि वासरे । किं नाम नाखमकृथा विहारेण गृहाङ्गणम् ॥ १६ए॥ का नाम रात्रिः कट्याणी सा नविष्यत्यतः परम् ।या स्वप्ने दर्शयित्वा त्वामस्मान्सञ्जीवयिष्यति ॥१७॥ निर्मोहीनूय यद्यस्मान्पर्यहार्षीव्रतेबया । तद्गुरुष्वपि निर्मोदः किमनूस्ते यज्झिताः॥ १७१॥ विलप्यैवं बहुतरं जमा शिप्रानदीतटे । तस्यौदेहिकं चक्रे रुदती समयोचितम् ॥ १७॥ नघासूनोग्रेहिण्यो ऽपि विलप्य च विलप्य च । शिप्रायां चक्रिरे शोधरणं क्विन्नवाससः॥ १७३॥ सुतमृत्युसमुतशोकानसकरालिता। जघा तदैवत्प्रव्रज्यां शमामृततरङ्गिणीम् ॥ १७ ॥ जसाथ सदने गत्वा मुक्त्वैकां गुर्विणीं वधूम् । वधूलिः सममन्याजिः परिव्रज्यामुपाददे ॥ १७५ ॥ गुयों जातेन पुत्रेण चक्रे देवकुलं महत् । अवन्तिसुकुमालस्य मरणस्थाननूतले ॥ १७६॥ तद्देवकुलमद्यापि विद्यते ऽवन्तिनूषणम् । महाकालानिधानेन लोके प्रथितमुच्चकैः॥ १५॥ लगवानार्यसुहस्त्यपि गळ समये वरशिष्याय समर्प्य । विहितानशनस्त्यक्त्वा देहं सुरलोकातिथितां प्रतिपेदे ॥ १७ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये सम्प्रतिराजचरित्रधार्यमहागिरिवर्गगमनश्रवन्तिसुकुमालनलिनीगुटम गमनश्रार्यसुहस्तिस्वर्गगमनवर्णनो नाम एकादशः सर्गः ॥ Jain Educational For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222