Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 200
________________ बादशः चिकीर्षति स्म बालो ऽपि नीहारादि यदा च सः। चक्रे तदा सदा सझां सुव्यक्तां बालधारिषु ॥६॥ शय्यातरकुमाराणां सर्वेषां जन्मनूरिव । वज्रो ऽजवत्प्रीतिगुणं समानं तेषु दर्शयन् ॥६३ ॥ ज्ञानोपकरणादान लक्रीडां प्रपञ्चयन् । वज्रःप्रमोदयामास प्रतिवासरमार्यिकाः॥६५॥ वज्रं दृष्ट्वा सुनन्दापि सुरूपं शीलशालिनम् । शय्यातरेल्यो ऽयाचिष्ट मत्सूनुरिति वादिनी ॥ ६॥ जननीपुत्रसम्बन्धं तवामुष्यानकस्य च । न विद्मः किं त्वसौ न्यासो गुरूणामिति ते ऽवदन ॥६६॥ इत्युक्त्वा नार्पयामासुस्तस्यै शय्यातराः सुतम् । ततश्चैक्षिष्ट सा वज्रं दूरस्थैव परस्ववत् ॥६॥ महता तूपरोधेन सा तेषामेव वेश्मनि । धात्रीव लाखयामास स्तन्यपानादिना सुतम् ॥ ६॥ इतोऽपि चाचलपुरविषयश्रीविजूषणे । कम्या पूर्णा चेति नद्यौ विद्येते प्रथितानिधे ॥ ६ए । अन्तराले तयोर्नद्योरवात्सुः के ऽपि तापसाः। पादलेपविदेको ऽजूत्तेषां मध्ये च तापसः ॥७॥ विधाय पादलेपं च पाउके परिधाय च । जले ऽपि स्थलवत्पादौ विन्यस्य सञ्चचार सः॥१॥ एवं च पाकारूढः स नित्यं जलवम॑ना । पुरे गतागतं चक्रे जनयन्विस्मयं जने ॥२॥ न हि वो दर्शने को ऽपि प्रजावो ऽस्ति यथा हि नः। श्रमणोपासकानेवं प्रजहास स तापसः ॥ ३ ॥ तत्रागादार्यशमिताचार्यो वज्रस्य मातुलः। विहारक्रमयोगेन योगसियो महातपाः ॥ ४ ॥ तस्मै चाचार्यवर्याय कथयामासुराहताः । स्वदर्शनोपहासं ते तापसोपामुच्चकैः ॥ ७ ॥ तदाकार्यशमितः श्रुतज्ञाने स्फुरत्यपि । ज्ञात्वा मतिबलेनापि जगाद स्वानुपासकान् ॥ ७६ ॥ नास्य कापि तपःशक्तिस्तापसस्य तपस्विनः। केनाप्यसौ प्रयोगेण प्रतारयति वो ऽखिलान् ॥ ७॥ Jain EducationalMemato For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222