Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 199
________________ ततः सुनन्दासदनादृषी तावात्तबालकौ । गुर्वाज्ञापालको नूयो ऽपेयतुर्गुरुसन्निधौ ॥ ४६॥ महासारस्य नारेण पुत्ररत्नस्य तस्य तु । नमद्वाईं धनगिरिं दृष्ट्वा गुरुरजापत ॥ ४॥ आयासित श्वासि त्वं निदानारेण तं मम । समर्पय महानाग विश्राम्यतु जुजस्तव ॥ ४ ॥ इत्युपादाय यत्नेन साधुः श्रीपात्रमनकम् । कान्त्या सुरकुमारानमर्पयामास तं गुरोः॥४ए॥ देदीप्यमानं तेजोनिरधिपं तेजसामिव । श्राचार्यवर्यस्तं बालं पाणियां स्वयमाददे ॥५०॥ शिशोस्तस्यातिलारेण सद्यः सिंहगिरेगुरोः । नमति स्म महीपीठं वार्यादित्सोरिवाञ्जलिः ॥ ११ ॥ तन्नारजङ्गुरकरो गुरुरूचे सविस्मयः । अहो पुंरूप→षज्रमिदं धर्तुं न शक्यते ॥ ५॥ जावी प्रवचनाधारो महापुण्यः पुमानयम् । यत्नेन रक्ष्यो रत्नं हि प्रायेणापायवयनम् ॥ १३ ॥ साध्वीनामिति तं बालं पालनायार्पयशुरुः । वज्रसारस्य तस्यादान इत्यनिधामपि ॥ ५४॥ गत्वा शय्यातरकुले जक्ते तं बालमार्यिकाः । स्वमात्मानमिवाख्याय पालनायार्पयन्नथ ॥ ५५॥ कुमारनृत्याकुशलाः शय्यातर्यो ऽपि तं शिशुम् । स्वस्वपुत्राधिकं प्रीत्या पश्यन्त्यः पर्यपालयन् ॥ १६ ॥ शय्यातरपुरन्ध्रीणां स सौनाग्यनिधाननूः। अङ्कादहू सञ्चचार हंसो ऽम्बुजमिवाम्बुजात् ॥ ५७॥ उसापयम्त्यस्तं बालं मन्मनोलापपूर्वकम् । शय्यातरकुटुम्बिन्यो हर्षवातुलतां ययुः॥१७॥ शय्यातर्यो महालागाः स्नानपानाशनादिन्तिः । स्पर्धमाना श्वान्योन्यं चक्रुर्वज्रस्य सक्रियाम् ॥ एए॥ वयोवृधपरीणामो वज्रो बालो ऽपि संयमात् । न बालचापलं चक्रे किंचित्तासामसौख्यदम् ॥ ६॥ बुनुजे प्रासुकं वज्रः प्राणयात्राकृते सुधीः । जातिस्मरणसञ्जातविवेकः कल्पविधि सः॥६१॥ Jain Education Internation For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222