Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 197
________________ अन्तर्वत्नी धनगिरिस्तां ज्ञात्वोचे विशुधीः । एष गोऽदितीयस्ते नविता प्रव्रजाम्यहम् ॥१६॥ अमनीषित एवात्सम्बन्धो ऽपि त्वया सह । प्रव्रज्यैव प्रेयसी मे ऽतः परं स्वस्ति ते पुनः॥१७॥ इत्युक्त्वा तां धनगिरिरवक्रयकुटीमिव । हित्वा सिंहगिरिगुरोः पार्श्वे गत्वानवद्यतिः॥१८॥ सो ऽथ धाविंशतिमपि सहमानः परीषहान् । सुरुस्तपं तपस्तेपे स्वशरीरे ऽपि निःस्पृहः॥१५॥ स स्थैर्यार्जवविनयादिन्तिः शिष्यगुणैर्वृतः। श्रुतसारं गुरोः पार्थात्पयः कूपादिवाददे॥२०॥ नवमास्यां व्यतीतायां सुनन्दापि हि नन्दनम् । अजीजनजानानन्दं सरसीव सरोरुहम् ॥ १॥ सुनन्दायाःप्रीतिपात्राण्यङ्गनाः सूतिकागृहे । प्रतिजागरणायातास्तं बालमिदमूचिरे ॥१॥ यदि जात न ते तातः प्रावजिष्यत्तदोत्सुकः । जातकर्मोत्सवः श्रेयाननविष्यत्ततः खलु ॥१३ ॥ स्त्रीजने सत्यपि गृहं नाति न स्वामिनं विना । बहीनिरपि तारानिर्यथा चन् विना ननः॥२४॥ स तु बालो ऽपि सझावाझानावरणलाघवात् । तासामाकर्षयामास तं संखापं समाहितः॥२५॥ अचिन्तयच्च मत्तातः परिव्रज्यामुपाददे । एवं च चिन्तयन्नेव जातिस्मरणमाप सः॥२६॥ सञ्जातजातिस्मरणः संसारासारतां विदन् । श्येष हीरकएठगे ऽपि पित्र्ये ऽध्वन्यध्वनीनताम् ॥ २७॥ कथमुक्षिज्य मां माता त्यक्ष्यतीति विचिन्त्य समातरस्थितोऽप्युच्चै रोदिति स्म दिवानिशम् ॥२०॥ न रागमधुरैर्गानैर्न क्रीडनकदर्शनैः। न वस्त्रदोलाप्रेडानिन चाटुवचनैरपि ॥२॥ नोत्सङ्गनृत्यलीलानिन मुखातोद्यवादनैः। न शिरश्चुम्बनेनापि विशश्राम स रोदनात् ॥३०॥ युग्मं ॥ १ भाटकेन गृहीतां कुटीमिव । Jain Education For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222